SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ देवण्णुं पूइअ परमायरेण वारेइ – 'सव्वहा इमं नो पयासियव्वं' । तओ उवगओ सो नियपएसं । अहऽन्नया रत्तीए मंतिणा सुमिणो दिट्ठो – 'जह मम मंदिरं अइबहलतिमिरनिउरंबसामलाहिं धूमजालाहिं समंतओ ठइअं' । तओ मंतिणा सपच्चयं नियजिट्ठपुत्तो उत्तो – 'हे पुत्त ! जोइसविऊहिं तव जम्मकालिएहिं सुट्ठ पण्णत्तोऽहं, इण्हि पुण तुमहिंतो कुलस्स पलओ हुँतो दीसइ । तओ एगं पक्खं ताव सुविसुद्धबुद्धिपुव्वं वट्टिज्जउ, जेण उवट्ठिअं एअं वसणं कहं पि वंचेमो । जइ अस्स वसणस्स खलणं न करेमि, तया मे सयलजणपसिद्धाए इमाए मईए को गुणो होज्जा ?' । अइचित्तं गहचरियं, सुमिणो सउणाइयं निमित्तं च । देवोवजाइयाई, फलंति जइ कस्सइ कयाइ ॥२॥ 'तओ धीरिमं वहंतेहिं बुद्धिधणेहिं णो तसियव्वं, किं तु उचिओवायपरेहिं निच्चं पि होयव्वं । परिघडियनिउणनीईणं दूरओ मुक्ककुपहगमणाणं कयाई दिव्वाओ कज्जारंभो विहडिओ वि हु न दोसाय । तओ हे पुत्त ! मंजूसाए पविस, पक्खस्स भोयणजलाणि एयाणि तुज्झ तणुट्टिईए साहणाई मुक्काई' । तओ नियकुलरक्खणत्थं पुत्तेण वि तहा विहिए, नरिंदस्स पासे उवागम्म मंतिणा निवेइअं - 'हे राय ! रायकुलसेवाओ पुरिसपरंपरपत्तं एयं दव्वं नियायत्तं अत्थि' । रण्णा भणियं – ‘मा बीहसु' त्ति । मंतिणा 'को जाणइ, किं भविस्सइ' एवं वोत्तूण अणिच्छंतो वि राया एयं मंजूसं पडिच्छाविओ । सा मंजूसा राइणो भंडारगिहमि नीया । भणियं च – 'हे देव ! इह मज्झ सव्वसारं संचिट्ठइ, पक्खं जाव मज्झोवरोहाओ चेव सव्वायरेण संरक्खिज्जउ' । तओ रण्णा तीसे मंजूसाए निविडाइं तालगाइं दिण्णाइं, सव्वओ सीसगमुद्दाओ वि दिण्णाओ । पइपहरं च तीसे रक्खणत्थं दोण्णि दोण्णि पाहरिआ वि ठविआ । एवं कयसुविहाणो सइवो विम्हएणं 'किं एसो मज्झ पओगो विहडेज्जा, अचिंतचरियं दिव्वं, किं च न होज्जा' ? एवं खणेण विसाएण छुप्पंतो जाव चिट्ठइ ताव तेरसम्मि वासरे पभायसमए कण्णंतेउरम्मि नरवइस्स कन्नाए वेणीच्छेओ जाओ, केण कओ इइ निमित्तचिताए, जेट्टेण मंतिसुएण कओ'त्ति पवाओ संजाओ-जह 'किल नियमंदिरसेज्जापरिसंठिअं एअं रायकण्णं समागम्म जिट्ठो मंतिसुओ विण्णवित्था 'उम्मीलियकमलवयणे ! हे सुंदरि ! मए समं रमसु', बहुं पि भणिआ जावेसा नेच्छइ, ताव रोसवसेण छुरिआहत्थेण अणेण तीसे वेणी छिन्न' त्ति । तओ सा कमलमुही अंसुपुण्णनयणा विस्सरं रुयमाणा पिउणो पासम्मि गया । सव्ववुत्तंतो निवेइओ । कोवानलारुणिअदेहो राया पुरारक्खगलोगं एरिसं भणइ – 'जह स मंतिसुओ सूलारोवणपमुहदुक्खमारेण मारिओ होइ तहा लहुं चिय करेइ, अहवा सचिवाहमस्स गेहं तणेहिं छगणेहिं दारुयभरेहि सव्वत्तो वेढिऊण, जलंजलणं च काऊण सव्वे दहह, जओ मज्झ परं पसायं लहित्ताणं उम्मत्ता जाया, कहमन्नहा इमेरिसं आयरणं एएसिं होज्जा' । ____ तओ नगररक्खगलोगा करालच्छा जमभडसमा तक्खणं चिअ अमच्चगेहे पत्ता । मंतिणो कुटुंब जा हत्थग्गाहं गिहिउं आढत्ता, ताव मंतिणो वि भडा समुट्ठिआ । उडुंडभंडणपरे ते दट्टण थिरमणेण १३६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy