________________
प्राकृतविभागः
कथा
पाइयविन्नाणकहा आ. विजयकस्तूरसूरिः
१. नाणगब्भमंतिस्स कहा देव्वजण्णा विवत्तीओ, बुद्धिमंता जणा दुयं ।
धुवं तरंति जत्तेण, नाणगब्भुव्व धीसहो ॥१॥ सिरिमुणिसुव्वयतित्थयरथूभालंकियाए वेसालीए जियसत्तुनामो निवो आसि । तस्स रण्णो सामाइनीइभायणं सयलनिवरज्जकज्जसज्जयरो णाणगब्भो नाम मंती अहेसि । अन्नया सहानिविट्ठो राया दोवारिएण पणमिऊण एवं विनत्तो – 'सामि ! एगो नेमित्तिओ कत्तो वि आगओ दारंमि ठिओ समाणो पहुपायदंसणं महेइ । लद्धाणुन्नेण तेण निवसहाए पवेसिओ । सकोउगेण नरिंदेण तण्णाणजाणणकए विहिउचियपडिवत्ती सो जोइसिओ पुट्ठो – 'थोवदिणमझे कस्स अपुव्वं सुहं दुहं वा होही ?' । अटुंगनिमित्तसत्थविउसेण तेण भणियं – 'हे सामिअ ! तुब्भेहिं पुच्छिओ संतो सत्थभणियमत्थं कहितो दोसं न जामि' त्ति कहिऊण वएइ – 'जो एसो नाणगब्भो महामंती मंतिपंतीणं सिरोमणित्तणं पत्तो, तस्स सकुलस्स मारी अइघोरा उवट्ठिया अत्थि । सा मारी नो वरिसाओ, न मासाओ, किंतु एयाओ पक्खाओ आरेण होहिइ' ।
__तओ सा सहा सव्वा वज्जहयव्व खणा साबाहा तुण्हिक्का संजाया । तओ मंती धीरमाणसो ताओ सहाओ विणिग्गओ संतो केणइ अलक्खिओ नियगिहे तं नेमित्तियं आणवेइ । कयगरुयगोरव्वो वत्थ-पुप्फ-वरभोयणाइदाणेण संपन्नसंतोसो एसो एगंते परिपुट्ठो – 'कत्तो एसा मारी भविस्सइ, 'त्ति । सो नेमित्तिओ कहेइ – 'तव जेट्टपुत्ताओ' । मंती पुच्छेइ – “नियमा एसा होस्सइ, एत्थ को पच्चओ?' । नेमित्तिओ कहेइ – 'अमुगदिवसम्मि तुम्हं असुंदरो सुमिणो होहिइ' । एवं सो मंती कज्जस्स उवलद्धसारो
१३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org