________________
पत्न्या विनयोऽपि कीदृशोऽनन्यः ? स ऋषिसदृशस्य तत्त्वचिन्तकगृहस्थस्य नामाऽऽसीत् 'तिरुवल्लुवरः' इति । तस्याश्चाऽदर्शरूपाया गृहिण्या नामाऽऽसीत् 'वासुकी' इति ।
(७)
अनन्या मैत्री इयमपि दक्षिणभारतीया कथा । अध्ययनं यदा काननेषु विद्याश्रमेषु गुरुकुलेषु गुरुनिश्रायां च भवति स्म, तायुगीनेयं वार्ता ।
तत्रत्ये कस्मिंश्चिद् विद्यापीठे तेजस्वितारकाविव द्वौ विद्यार्थिनावधीयाते स्म । तयो म क्रमेण 'निमायः' 'रघुः' (-रघुनाथः) चेत्यासीत् । द्वयोर्मध्य अनन्या मैत्री प्रवर्तमानाऽऽसीत् । विद्याभ्यासे वर्षाणि व्यतीतानि । अत्राऽन्तरे कायौ द्वौ हृदयमेकमिति द्वयोमैत्री सुदृढा जाता ।
द्वौ सहचरौ तर्कशास्त्रे नदीष्णौ सञ्जातौ । एकदा रात्रिसमये द्वौ सुहृदौ तटिन्यां परिभ्रमणार्थं गन्तुकामौ नद्याः प्रतीरं गतौ । नौका चोपविश्य नौकाविहारं कर्तुं लग्नौ । पौर्णमास्याः कलाधरः कमनीयां चान्द्रीं वितनोति स्म ।
अत्राऽन्तरे निमायः स्वेन सहाऽऽनीतमेकमभिरामं ग्रन्थं रघोः करे प्रदाय प्राह - "रघो ! एकवर्षीयेण कठोरपरिश्रमेणाऽयं टीकाग्रन्थो मया विरचितः । अद्य यावन्मया कस्यचिदपि नैव दर्शितः । त्वं मम प्रियमित्रम् । अतस्तव प्रथमं दर्शयामि । ग्रन्थं पठ, पश्चाच्च तवाऽभिप्रायं कथय' इति ।
रघुः सहर्षं ग्रन्थं गृहीतवान् । पठनं चाऽऽरब्धवान् । ग्रन्थमाहात्म्यं रघुहृदयं पस्पर्श । परं किं जातम् ? ग्रन्थं पठतस्तस्य मुखारविन्दमम्लासीत् । मित्राननस्येदं परिवर्तनं निमायेन ज्ञातम् । स रघोर्हस्तात् सहसा ग्रन्थमाकृष्टवान् पृष्टवांश्च – "मित्र ! किं कारणमस्ति ? तव मुखकमलं कथमम्लासीत् । तव वदनज्योतिः कथं विलुप्तम् ? तव क्लेशं मह्यं ज्ञापय । यतोऽहं तव कष्टं निवारयितुं शक्नोमि'' इति ।
अन्तर्भावं छादयन् रघुः कथितवान् – “न, न मित्र ! किमपि कारणं नास्ति । अथ तं ग्रन्थं मे देहि । इदानीं तु तस्योत्तरार्धस्य पठनमवशिष्टमस्ति ।"
"मित्र ! अस्मत्सख्यमाबाल्यादस्ति । अहं सर्वात्मना त्वां जानामि । कारणं कथं छादयसि ? ग्रन्थः पश्चात् प्राप्स्यते । प्रथमं तव क्लेशं कथय । अहं त्वदुःखमपाकर्तुमिच्छामि ।"
रघुः पुनरुक्तवान् – “निमाय ! आत्मीयमित्र ! अद्य भ्रान्ति कथं करोषि ? अहं दुःखी नाऽस्मि । प्रत्युत तव ग्रन्थस्य वाचनेन नितरां हर्षितोऽस्मि । अथ ग्रन्थमानय मित्र !"
"रघो ! प्रथमं तव दुःखं मह्यं ज्ञापय, पश्चादेव ग्रन्थं दास्यामि । मुखं हृदयस्य दर्पणः कथ्यते ।
१३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org