SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ "होम्समहोदय ! अथ भवान् निश्चिन्तो भवतु । अद्य हि बहवः सैनिका इतोऽष्टादशक्रोशदूरं स्थिते तात्याटोपे-इत्यस्य दक्षिणशिबिरे गतवन्तः सन्ति । इदानी दुर्गेऽल्पङ्ख्याका एव सैनिका विद्यन्ते । तेभ्योऽपि बहून् सैनिकानहं मत्पक्षीयान् कृतवानस्मि । अद्य रात्रौ दुर्गस्य पूर्वद्वार्यहं नियुक्तोऽस्मि । मध्यरात्रौ दुर्गस्य लघुद्धारमपावृत्योल्मुकं प्रज्वाल्य सङ्केतयिष्यामि । सङ्केतेन सहैव भवताऽऽक्रमणं कर्तव्यम् । दुर्गश्च स्वसात्कर्तव्यः - इति । "अस्तु, अस्तु, एतावदेवाऽपेक्षितमस्माकम् । दुर्गे हस्तगते वयमपि राजानो भवानपि राजा !" - आङ्ग्लाधिकारी प्रशंसापुष्पैः स्वागतं कृतवान् लक्ष्मणरावस्य । ___लक्ष्मणरावोऽथ सविस्मयं पृष्टवान् – 'भवन्तस्तु राजान एवेति ज्ञातचरं, किन्तु कथमहं 'राजा' ? - इति न ज्ञातम् !' । 'अरे ! नाऽस्ति किमप्यसमञ्जसमत्र । भवता क्रियमाणं साहाय्यमुपलक्ष्य किमपि प्रतिकरणीयमेवाऽस्माभिः खलु ! । न पर्याप्तमधुना प्रदत्तं धनम् । दुर्गेऽस्मदधीने जाते भवतेऽपि भूसम्पदमुपदीकरिष्यामः । तथा भवानपि राजा भविष्यति खलु !" । लक्ष्मणराव एतच्छ्रुत्वा प्रसन्नो जातः । अट्टहासमेव कृतवान् सः । किन्त्वट्टहासेनाऽनेन वृक्षस्थितस्य रघुनाथस्य हृदयं विदीर्णमिव जातम् । क्रोधेन रक्तवर्णं जातं तस्य मुखम् । स्वगतमेव स उक्तवान् - "मम पिताऽयं देशद्रोही किम् ?" दीर्घकालं यावत् स शाखामवलम्ब्य विचारमग्नः स्थितः । पितुरेतच्चेष्टितं स कथमपि स्वीकर्तुं न प्रभवति स्म । किन्तु स पितरं दृष्टवानासीत् । साक्षाच्च श्रुतो वार्तालापोऽपि कथं मिथ्या स्यात् ? क्षणं तु किमत्र करणीयमित्येवं निर्णेतुं न शक्तवान् सः । क्षणं तु स उपरिष्टादेवोत्प्लुत्य पितरं गलेन पाशबद्धं ग्रहीतुं सज्जो जातः । किन्त्वेतद् दुस्साहसमेव जायेत । मृत्युस्तु न चिन्ताविषयः किन्तु ग्वालियरस्य दुर्गस्य रक्षणमत्यावश्यकमिति स दृढं विचारितवान् । तावदेव पितुर्ध्वनिं श्रुत्वा तस्य विचारशृङ्खला खण्डिता जाता – “महोदय ! मामथ गन्तुमनुजानातु । अहं भवता सार्द्धमस्मीति केनाऽपि ज्ञातं दृष्टं वा चेत्.... !" । लक्ष्मणरावो गतः । गच्छन्तं तं पुना रात्रिव्यूहं स्मारितवान् सोऽधिकारी वचनबद्धं च कृतवान् । उभयोर्वार्तालापेन रघुनाथस्य मस्तिष्कं भ्रान्तमिव जातम् । स विचारितवान् - "पितुरनेन विश्वासघातेन किमद्यैव रात्रौ भव्योऽयं दुर्गः शत्रूणामधीनो भविष्यति ? नैव, नैव, एतत् कथमपि विफलयिष्याम्येव ।" कतिपयाम्रफलानि तस्य हस्ताद् भूमौ पतित्वा विनष्टानि । स तु किमत्र करणीयमित्येव विचारे मग्न आसीत् । क्षणं तु विचारः स्फूर्तोऽपि – 'दुर्गं गत्वाऽन्येभ्यो रक्षकेभ्यः षड्यन्त्रमिदं ज्ञापयितव्यं किम् ?' - स स्वमेव प्रश्नं कृतवान् । अनन्तरक्षण एव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy