________________
एवं च द्वावपि क्रन्दन्तौ तत्रैव स्थितौ । तावतैव तस्य देवभवनस्य निर्माता रत्नाकरो नाम श्रेष्ठी तत्राऽऽगतौ देवपूजार्थम् । स च द्वावपि रोदनं कुर्वन्तौ दृष्ट्वा विस्मितश्चिन्तयति स्म – 'अहो ! देवकुमारतुल्यावेतौ किमिति स्त्रीजनवद् रुदतः स्मः?' अतस्तेन पृष्टं तदुभयोरपि । तदा मित्रानन्देन तदीयां सौम्यां गभीरां चाऽऽकृति वीक्ष्य सर्वोऽपि वृत्तान्तः कथितः । तदा श्रेष्ठिनाऽपि कोमल-मधुरया गिराऽमरदत्तो बोधितो यथा – 'वत्स ! अस्यां पाषाणनिर्मितायां पुत्तलिकायां कस्तेऽभिष्वङ्गः? बालोऽपि जानाति यदियं सर्वथा निश्चेष्टा सुखलवमपि दातुमशक्ता, तर्हि शास्त्रार्थकोविदो बिचारचतुरश्च त्वं किमर्थमत्र मुह्यसि ? निवर्तस्वैतस्मान्निष्फलाद रागात् । तदा कुमारेणोक्तं - 'तात ! यदि भवान् मामेतस्याः पार्वादपसारयेत् तदा ममाऽग्निरेव शरणम्' ।
तन्निशम्य खिन्नेन श्रेष्ठिना चिन्तितं – 'नूनं मोहस्य विजृम्भितमतिविषमम् । किन्तु यदि प्रत्यक्षसुन्दरी काचनाऽत्र स्यात् तदा तु युक्तमप्येतत् स्यात्, अत्र तु यज्जातं तद्धि सर्वथाऽपूर्वमद्भुतं च' ।
श्रेष्ठी यावच्चिन्तयति स्म तावता मित्रानन्देन स आहूतः - 'किं तात ! एवं स्थितोऽस्ति भवान् ? कमप्युपायं चिन्तयतु तावत्' । श्रेष्ठिनोक्तं - 'नैव वत्स !, अत्र विषये मम कोऽप्युपायो न स्फुरति । यदि त्वमेव किञ्चन विचारयितुं क्षमस्तदा कथय । तेनोक्तं - ‘एवं, तर्हि कथयतु तावत् केन शिल्पिनैषा पुत्तलिका निर्मितेति, तत उपायं कथयेयम्' । तदा श्रेष्ठिनोक्तं – 'भो ! मयैवैतत् देवभवनं कारितमस्ति, इत्यतो जानामि यदस्य सशिल्पस्य देवभवनस्य निर्माता कोङ्कणदेशीयो विश्रुतो स्थपतिः सुरदेवनामाऽस्ति, सम्प्रति च स तत्रैव देशे सोपारकनगरे निवसति । इदानीं कथय को वाऽस्त्यत्रोपायः ?'
मित्रानन्देनोक्तं - 'उपायोऽयमस्ति यत् प्रथमं तावत् तं स्थपतिं पृच्छामो यदियं शालभञ्जिका तेन प्रतिच्छन्दतो निर्मिता स्वमत्या वा - इति । यदि कस्याश्चित् सुन्दर्याः प्रतिच्छन्देन निर्मिता स्यात् तदा तामेव कथमप्यत्राऽऽनेष्यामस्ततश्चाऽस्माकं कार्यं सिद्धमेव । अतस्तात ! भवता मे भ्राताऽयं सम्यक् प्रतिचरितव्यस्तावद् यावदहं कार्यं समाप्य समागच्छेयम्' । तन्निशम्याऽमरदत्तोऽकथयत् सहसा – 'मा मा मित्र ! मैवं वद, यदि कथमपि तवाऽपायं शृणोमि तदा मम जीवितं नैव सम्भवेत् । तदा मित्रानन्देनोक्त - "मित्र ! मासद्वयात्मकं कालं यावद् धैर्य धारयत् । यदि तावता कालेनाऽहं न समागच्छेयं तहिं जानात् यदयं मे मित्रं नास्तीति' ।
___ ततश्च महता कष्टेन तं श्रेष्ठिसकाशे संस्थाप्य मित्रानन्दोऽखण्डप्रयाणैः सोपारकनगरं प्राप्तः । तत्र च स्वीयमङ्गलीयकं विक्रीय प्राप्तेन धनेन महार्धवस्त्रादिकं गृहीत्वा परिधाय च ताम्बूलादिकोपायनव्यग्रहस्तः सुरदेवस्थपतिगृहं प्राप्तः । तमागच्छन्तं दृष्ट्वा सुरदेवोऽपि तस्योचितां प्रतिपत्तिं कृतवान् पृष्टकुशलवृत्तश्चाऽऽगमनकारणं पृष्टवान् । मित्रानन्देनोक्तं - 'देवभवननिर्माणेच्छुरहं भवतः कीति निशम्याऽत्राऽऽगतोऽस्मि' । शिल्पिनोक्तं- 'तत्तु युक्तमेव । किन्तु कीदृशं किंरूपं च देवभवनं कारयितुमिच्छति भवान् ?' अनेनोक्तं – 'भवता कुत्राऽपि देवभवनं विरचितं वा, यद् दृष्ट्वाऽहं तादृशं तद्रूपं वा रचयितुं भवते निदिशेयम् ?' तदा तेनोक्तं - 'अस्त्येव तादृशं देवभवनं पाटलिपुत्रनगरे रत्नसार श्रेष्ठिकारितं, मया
८९