SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ कथा क्षमा मुनिधर्मकीर्तिविजयः दगडुः शकीलश्चेति नाम्ना द्वे मित्रे आस्ताम् । एकस्यां प्रतोल्यामेव तौ वसतः स्म । दगडोः पिता मृत आसीत् । ततो विधवाया मातुर्दगडुरेक एव पुत्र आसीत् । शकीलस्य पिता जीवति स्म किन्तु व्यसनी क्रोधी क्लेशी चाऽऽसीत् । कदाचित्तु स मासपर्यन्तं गृहे एव नाऽऽगच्छति स्म, यदाऽऽगच्छेत्तदा मद्यं पीत्वैवाऽऽगच्छेत् । दगडोर्माता 'काशीमा' तथा शकीलस्य जननी 'रहीमा' - इति द्वे अपि जनन्यौ समदुःखिन्यौ आस्ताम् । ततो द्वे अपि ते मीलित्वा कार्यं सुखदुःखयोर्वार्तालापं च कुरुतः स्म । ८३
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy