________________
स्वतपोबलेन सम्यग्जानाम्यहं यत्तव भ्रातृव्यपत्नी सम्प्रति परिपक्वगर्भाऽऽसन्नप्रसवा च वर्तते । अद्यैव ब्राह्मे मुहूर्ते तद्गर्भादवतर । इयमेव ममाऽऽशीः । नूतनं ते जीवनं निष्कृतघ्नं मङ्गलमयं च स्यात् (इत्यपक्रान्तः) ।
(नेपथ्ये श्रूयते)
मङ्गलं मङ्गलं मङ्गलम् । भो भोः प्रतिवेशिनः ग्रामवासिनः ! श्रूयतां श्रूयताम् । इयं हि भोजशीतल-काशीराम-दुलार- रामानन्द - दुर्गाप्रसाद - देवेन्द्रमिश्रकुलवधूः पुष्करप्रिया सावित्री जातकं प्रसूतवती ससुखम् । सूतगृहगीतानि गीयन्ते सुवासिनीभिः । नृत्यन्ति च कुमारिकाः । वंशवृद्धिरियं गौतमगोत्रवतां भभयानाम् ।
॥ इति पटाक्षेपः ॥
॥ इति श्रीमद्गौतमगोत्रोत्पन्नदुर्गाप्रसादाभिराजीमध्यमतनूजन्मना देवेन्द्रसुरेन्द्रमध्यमसहोदरेण हर्षविषादादिसर्वयुग्ममध्यस्थेनाऽभिराजराजेन्द्रेण विरचितमेकाङ्कं विरञ्चिवञ्चनमवसितम् ॥
दोहावली-संस्कृतम् रचयिता प्रकाशकः
-
-
प्रा. स्वामिनाथपाण्डेयः
अभिव्यक्तिप्रकाशनम्
—
O
ग्रन्थपरिचयः
१-२/१/५३, आनन्दबाग, कनीगंज, अयोध्या, फैजाबाद (उ.प्र.)
पृष्ठानि
६२, मूल्यम् - रू. १५१/- प्रकाशनवर्षम् ई. २०१३
ग्रन्थेऽस्मिन् गोस्वामितुलसीदासविरचिता दोहावली सरलसंस्कृतेनाऽनुष्टुप् श्लोकैरनूदिताऽस्ति । आहत्य ५७३श्लोकाः सन्ति । भाषा सरला हृदयङ्गमा च वर्तते । एतादृशेन कार्येण संस्कृतवाङ्मयं समृद्धीकुर्वाणाय लेखकाय धन्यवादाः ।
८२