SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ मर्म गभीरम् मुनिकल्याणकीर्तिविजयः (१) अहं नैव जानामि.... एकदा गुरुणा निजशिष्येभ्यः कथितं – 'यत्र प्रकोष्ठे वयमुपविष्टाः स्मस्तस्य दैर्घ्यं कियदित्येकस्मिन् पत्रखण्डे लिखित्वा दीयताम् । पञ्चषैः क्षणैरेव सर्वैः पत्रखण्डेषु स्वाभिमतं दैर्घ्यं लिखित्वा प्रदत्तम् । गुरुणा सर्वेऽपि पत्रखण्डाः पठिताः । प्रायः सर्वैरपि पूर्णाङ्गैरेव तल्लिखितमासीद् यथा - ५०फीटमानं, ६५फीटमानं, ६०फीटमानमित्यादि। द्वित्रजनैस्तु तत्र 'प्रायः' इति शब्दोऽपि योजित आसीत् । अथ गुरुणा कथितं – 'नैकतमोऽपि वास्तविकमुत्तरं लिखितवान् !' 'एवं, तहि वास्तविकमुत्तरं किमस्ति ?' – तैः पृष्टम् । 'वास्तविकमुत्तरमस्ति - "अहं नैव जानामि ॥" इति' – गुरुः स्मित्वा कथितवान् । (२) उपदेशकः अन्यदा गुरुणोपदेशकाः कीदृशा भवन्ति - इत्यर्थे रूपकमेकं कथितम् । एका शतपदी ज्ञानवृद्धस्योलूकस्य पार्श्वे गत्वा कथितवती – 'मां वातरोगः (Gout) पीडयति पादेषु । मे प्रत्येकं पादा वेदनाक्रान्ताः सन्ति । कृपया कमप्युपायं सूचयतु' । पर्याप्तमात्रया गभीरं विचारं कृत्वोलूकेन कथितं – 'भोः शतपदि ! भवती चिक्रोड(Squirrel)रूपेण परावर्तनं प्राप्नोतु । तथा कृते च भवत्याः चत्वार एव पादा अवशिष्यन्ते, फलतश्च ९६प्रतिशतं वेदना दूरीभविष्यति' । ७४
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy