SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ चेतसि प्रादुर्भूतः - 'नाऽहं सोऽधुना योऽहमासम्, नाऽहमिदानीं संन्यासी, न च पुरोधाः नाऽपि च ब्राह्मणः । एवं सति पितृपाइँ गत्वा किंवाऽहं करिष्ये? किं वेदाध्ययनं? किं वा यज्ञविधानम् ? अथवा किं ध्यानाभ्यासं ? नैव नैव ! एतत् सर्वमपि मत्कृतेऽवसितमेवाऽधुना किल !'। एवं चिन्तनपरः सिद्धार्थः स्थिरतया स्थितस्तावता हिमशीतलतेव तं सर्वत आक्रान्तवती । कस्यचिल्लघुप्राणिन इव, असहायपक्षिण इव, भयभीतशशकस्येव स कम्पितुमारब्धो यदा तेनाऽवबुद्धं स्वीयमेकलत्वम् । बहुवर्षेभ्यः पूर्वमेव स गृहादिकं त्यक्तवानासीत् तथाऽपि तच्चित्ते ईदृशं भयं नैवाऽनुभूतमासीत् तेन । पूर्वं हि, त्यक्तसर्वसङ्गोऽपि स्वहृदयस्याऽज्ञातगभीरतायां सोऽद्याऽपि स्वपितुः पुत्र आसीत्, प्रतिष्ठितो ब्राह्मण आसीत्, धार्मिको जन आसीत् । किन्त्वधुना, स केवलं सिद्धार्थ आसीत् - प्रबुद्धः सिद्धार्थः, अन्यथा नाऽन्यत् किमपि । दीर्घ श्वसित्वा विचारयन् स पुनरपि प्रकम्पितोऽभवत् - तत्सदृश एकलो जनो नाऽऽसीत् कोऽपि । स नाऽऽसीत् इदानीमुच्चकुलसम्बन्धी कश्चन कुलीनो जनः, नाऽऽसीच्च स तत्तद्भाषया व्यवहरन् तदनुरूपं च जीवन् कश्चन शिल्पी व्यावसायिको वा तत्तत्समाजसभ्यः, नाऽपि स ब्राह्मणजीवनं यापयन् ब्राह्मण आसीत्, न चाऽपि स परिव्राजकानामन्यतमस्तपस्वी संन्यासी वाऽऽसीत् ।। सर्वथा विविक्तसेवी घनारण्यवासी च तापसोऽपि नाऽऽसीदेकल एकाकी वा यतस्तस्याऽपि समाज आसीत् । यो भिक्षुकोऽभवत् स गोविन्दोऽपि स्वजातीयैः सहस्रशो भिक्षुकैः सह तेषामेव भाषया व्यवहरन् तत्तुल्यवस्त्रं धारयन् तत्सदृशीं च श्रद्धां वहन् जीवति स्म । किन्तु सिद्धार्थः ? स कस्य समाजस्य प्रतिनिधिरासीत् ? केषां सदृशं जीवनं स जीवेत् ? केषां च भाषां स भाषेत ? तस्मिन् क्षणे, यदा तस्य सम्पूर्णमपि जगत् विलीनमिव प्रत्यभात्, यदा स गगनस्थितः कश्चनैकल उडुरिव तिष्ठति स्म, यदा च नैराश्यस्य हिमशैत्येन स कम्पमान आसीत् तदाऽपि स दृढतयाऽपूर्वतया स्वस्थ आसीत् । अयमासीत् जागरणात् पूर्वं तस्याऽन्तिमः कम्पः, जन्मतः पूर्वाऽन्तिमा वेदना च । क्षणार्धेनैव स्वस्थीभूय सदाढ्यं शीघ्रं सोत्कण्ठं च प्रस्थितः सः, न गृहं प्रति, नाऽपि पितरं प्रति, नाऽपि च पृष्ठं विलोकयन्, किन्तु नूत्नामेव काञ्चिद् दिशं प्रति । [अनुवर्तते]
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy