________________
"सिद्धार्थ !" रुदन्नेव स उक्तवान् । सिद्धार्थः सस्नेहं तमुक्तवान् - "मा विस्मरत्वेतद् गोविन्द ! यद् - भवान् बुद्धस्य पवित्रभिक्षुष्वन्यतमः । भवता गृहं पितरौ च त्यक्तानि, भवता स्वजातिः सम्पत्तिश्चाऽपि त्यक्ते, अपि च स्वस्येच्छाऽपि भवता परित्यक्ता, मैत्र्यपि च भवता परित्यक्ता । अद्य श्रुतस्य बोधस्याऽयमेव सारः, भगवतो बुद्धस्याऽपि ात्रैव तात्पर्यम् । इदमेव हि भवताऽप्यभिलषितम् । गोविन्द ! अहं तु श्वो गमिष्यामि" ।
ततो द्वावपि सुहृदौ तत्रोपवने चिराय विहृतौ । ततश्च भूमौ शयितौ, परन्तु निद्रा नैवाऽऽगता । गोविन्दः स्वमित्रं वारं वारं सनिर्बन्धं पृष्टवान् यत् – किमर्थं स बुद्धोपदर्शितं मागं नाऽनुसरति ? किं काचित् क्षतिस्तेन तत्राऽन्विष्टा वा ? किन्तु प्रतिवारं सिद्धार्थस्तं निराकृतवान् – “गोविन्द ! शान्तो भवतु, स्वस्थो भवतु । महायशस्विनो भगवत उपदेशः सर्वथा श्रेष्ठोऽस्ति । कथं वाऽहं तत्र क्षतिमन्वेष्टुं प्रभवेयम् ?"
प्रत्यूष एव, बुद्धस्य प्रधानशिष्येष्वन्यतमो भिक्षुकस्तत्रोपवने आगत्य गोविन्दमन्यांश्च जनान् - यै रात्रौ बुद्धस्य मार्गो स्वीकृत आसीत् तान् - काषायवस्त्रधारणार्थं दीक्षान्तप्रवचनश्रवणार्थं कर्तव्यसूचनार्थं चाऽऽहूतवान् । तदा गोविन्दः स्वमित्रमालिङ्ग्य ततो निर्गतो भिक्षुकवस्त्राणि च परिहितवान् ।
गहन विचाराधीनः सिद्धार्थश्चाऽऽम्रकुञ्जेषु भ्रमणं कुर्वन् महायशस्विनं गौतमं दृष्टवान् । स सादरं सविनयं च तं वन्दितवान् । तं प्रति बुद्धस्य प्रतिक्रियाऽतीव सद्भावपूर्णा सौम्या चाऽस्तीति विलोक्य तेन यूना धैर्यमवलम्ब्य भगवता सह सम्भाषितुं तदनुमतियोचिता । भगवताऽपि मौनमेवेषच्छिरश्चालनपूर्वक स्वसम्मतिः प्रदर्शिता ।
सिद्धार्थ उक्तवान् – “भगवन् ! ह्यो भवतोऽद्भुतमुपदेशं श्रोतुं सौभाग्यं मया प्राप्तमासीत् । अहं हि बहुदूरवर्तिप्रदेशात् भवन्तमेव द्रष्टुं श्रोतुं चाऽत्र समित्रः समागतोऽस्मि । इतः परं भवन्मार्गमाश्रितो मे सुहृत् अत्रैव स्थास्यति । अहं तु मम यात्रामनुवर्तयिष्यामि' ।
"यथा भवत इच्छा" - भगवता पूर्णसौजन्येनोक्तम् ।
"मम कथने कदाचिद् धृष्टताऽपि स्यात्', सिद्धार्थोऽनुवर्तयत्, “किन्तु मम विचारान् यथावद् अनिवेद्य नाऽहं भगवत्सकाशाद् निर्गन्तुमुत्कोऽस्मि । किं भगवत्पादो मम कथनं - किञ्चिद् दीर्घतरं - श्रोष्यति वा ?"
बुद्धेन तूष्णीमेव स्वसम्मतिः सूचिता ।
सिद्धार्थोऽवदत् - "भगवन् ! सर्वप्रथमं त्वहं भवत उपदेशं सर्वथा प्रशंसामि । तत्र सर्वमपि पूर्णतया स्पष्टं प्रमाणितं चाऽस्ति । भवता हि जगदिदं पूर्ण-शाश्वताखण्डशङ्कलाबद्धं कार्य-कारणभावेनाऽन्वितं च वणितम् । तथ्यमिदमियत्स्पष्टतया न कदापि प्रस्तुतं नाऽपि हीयदप्रतिकार्यतया प्रमाणितं वा। यदा कश्चिद् ब्राह्मणो भवद्बोधदृष्ट्या जगदिदं पश्येत् - सर्वथा संवादि, सर्वथा नियमितं, स्फटिकवन्निर्मलं स्पष्टं च, दैवं दैवतं वाऽनवलम्बमानं - तदा तस्य हृदयं नूनं शीघ्रतया स्पन्दितुमारभेत" ।
६८