________________
"त्वं श्रान्तो भविष्यसि सिद्धार्थ !" "भवतु पितः !" "निद्रा त्वां बाधिष्यते" । "मैवं पितः ! निद्रा मां नैव बाधिष्यते" । "त्वं मरिष्यसि भोः !" "नाऽहं बिभेमि मरणात् पितः !" "पित्राज्ञापालनादपि मरणं तेऽधिकं रोचते वा ?" "सिद्धार्थेन पितुराज्ञा न कदाऽपि लोपिता" । "तहि त्वं स्वनिर्णीतं त्यक्ष्यसि वा ?" "पिता यत् कथयिष्यति तदेव सिद्धार्थः करिष्यति' ।
तावतोषसः प्रत्यग्रप्रभया सोऽपवरक: प्रकाशितो जातः । ब्राह्मणेन दृष्टं यत् पुत्रस्य पादौ मनाक् कम्पेते स्म किन्तु तन्मुखं निष्प्रकम्पमासीत् नेत्रे च सुदूरं निरीक्षेते स्म ।
_ 'सिद्धार्थो मया सहाऽत्र गृहे चिराय नैव स्थाता' इति तन्मनसि प्रतिभातं, 'ननु तेन गृहमिदं त्यक्तमेवाऽस्ति' । अतस्तेन सिद्धार्थस्कन्धोपरि हस्तं निधाय मृदुतयोक्तं - "वत्स! त्वं सुखेन वनं गच्छ, श्रामण्यं चाऽङ्गीकुर्याः । यदि त्वया तत्र शान्तिः प्राप्येत तदाऽत्राऽऽगत्य ममाऽपि तत्प्राप्तिप्रक्रियां शिक्षयेः । यदि च त्वं तत्र निराशो भवेस्तदाऽपि प्रतिनिवर्तस्व, आवां पुनरपि यज्ञं समारचयिष्यावः । गच्छेदानीं स्वमातृपार्वे, निवेदय च तस्यै स्वीयं निर्णयम् । ततस्तां प्रणम्य तदाशिषा स्वकार्यं साधय । मम त्वधुना प्रातर्विध्यर्थं नदीगमनस्य समयो जातोऽस्ति" ।
___ ततः स स्वहस्तमुत्थाप्य यावद् बहिर्गन्तुमारब्धस्तावता सिद्धार्थेन स्वस्थानाच्चलितुं प्रयतितम् । यद्यपि स मनाक् कम्पितोऽभवत्, तथाऽपि स्वयमेव स्वं संयम्य पितरं प्रणतवान् मातुश्च पावें गत्वा पित्रादेशानुसारं सर्वमपि निवेदितवान् ।
ततो जडीभूताभ्यामिव पादाभ्यां स प्रत्यूषे इतोऽपि निद्रितं नगरं परित्यज्य यावन्निःसृतस्तावदेव नम्रीभूतैका छायाऽन्तिमादटजाद बहिरागत्य तेन सह मीलिता । स गोविन्द आसीत् ।
सिद्धार्थः सस्मितं तमभ्यवादयत् – “तर्हि भवानप्यागतो ननु ?" "आम्, अहमागतोऽस्मि", स उदतरत् ।।