________________
माऽस्तु" ।
गृहं प्राप्य सिद्धार्थस्तत्राऽपवरके गतो यत्र तत्पिता दर्भासने उपविष्ट आसीत् । सः स्वपितुः पृष्ठभागे तावत्कालं स्थितो यावत् तत्पिता तदुपस्थितिमलक्षयत्, "अरे ! सिद्धार्थ ! त्वमसि वा ? किमर्थमत्र स्थितोऽसि ? किमपि कथनीयं वर्तते वा ? वद तावत्" इति च पृष्टवान् ।
सिद्धार्थः कथितवान् – “तात ! अहं कथयितुमागतोऽस्मि यत् श्वः प्रभातेऽहं भवदाज्ञया गृहं त्यक्त्वा श्रमणतापसैः सम्मीलितुं श्रामण्यं चाऽङ्गीकर्तुमभिलषामि । अत्र चाऽर्थे भवतो न काऽप्यापत्तिः स्यादिति मम श्रद्धाऽस्ति" ।
एतच्छत्वा चिरकालं यावत् ब्राह्मणो मौनमाश्रितवान् । यदा तस्मिन्नपवरके शान्तेर्भङ्गो जातस्तदा तत्र स्थिते लघुवातायने दृश्यमानं नभो बयस्तारका अतिक्रान्ता आसन्, गतिरपि च तासां परावृत्ताऽऽसीत् । किन्तु पुत्रस्तत्रैव किल हस्तौ बद्ध्वा शान्तः स्थिरश्च स्थितवानासीत्, पिताऽपि च तथैव निजे कुशासने उपविष्ट आसीत् । ततश्च पिता तं कथितवान् – “निष्ठुरं कोपाकुलं वा वचनं ब्राह्मणानां कृतेऽनुचितमस्ति । किन्तु मम हृदयेऽसन्तोषो वर्तते । इतः परमहमिमां विज्ञप्तिं श्रोतुं सिद्धो नाऽस्मि" ।
शनैः स आसनादुत्थितवान् । परन्तु सिद्धार्थस्तत्रैव तस्यामेव च मुद्रायां मौनं स्थितवानासीत् । एतद् दृष्ट्वा पिता पृष्टवान् – “इदानीमपि किं वा प्रतीक्षसे ?" "तत् तु भवान् जानात्येव" - सिद्धार्थ उदतरत् ।
श्रुत्वैतदप्रसन्नीभूतस्तत्पिता ततो निर्गतः, स्वशय्यायां च सुप्तवान् । किन्तु तन्नयनयोनिद्रा नाऽऽयाति स्म । प्रायशो मुहूर्तानन्तरं स पुनरुत्थितवान्, इतस्ततः सञ्चर्य ततो गृहान बहिरागतवांश्च । लघोर्वातायनात् तेन दृष्टं यत् - इतोऽपि सिद्धार्थस्तत्रैवाऽपवरके तस्यामेव मुद्रायां निश्चलतया स्थितोऽस्तीति । तस्य मलिनं नेपथ्यं चन्द्रप्रभायां प्रभासमानमासीत् । एतद् दृष्ट्वा खिन्नहृदयस्तत्पिता स्वीयशय्यां प्रतिनिवृत्तः ।
मुहूर्तान्तरं पुनरपि विगतनिद्रोऽसौ पुनरप्यागतस्तत्र, तं च तथैव दृष्ट्वा दुःखितः सन् प्रतिनिवृत्तः । एवं प्रतिमुहूर्तं स आगच्छति स्म, सिद्धार्थं च तथैव चन्द्रज्योत्स्नायां, तारकद्युतौ तमसि वा स्थितं विलोकयति स्म । एतेन तस्य हृदयं समकालमेव रुषा, चिन्तया, शुचा, भयेन च पूरितम् ।
___ अथ रात्रेरन्तिमे यामे प्रत्यूषात् पूर्वं स पुनरप्यागतस्तत्र, सिद्धार्थं च तथैव स्थितं दृष्टवान् । उन्नतोऽयं युवा तस्याऽपरिचित इव प्रतिभाति स्म ।
"सिद्धार्थ !" - सोऽवदत, "किमर्थं त्वमत्र स्थितोऽसि ?" "भवान् जानात्येव पितः !" । "किं त्वमेवमेव समग्रं दिनमारात्रि च स्थास्यसि वा ?" "आम्, अहं स्थास्यामि प्रतीक्षां च करिष्ये" ।