SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ स्यादिव? एतव्यसनेन स सहकारिकार्यकरैः सहाऽपि असत्यमेव ब्रूयात्, न कदापि कस्मैचिदपि प्रचलत्कार्यस्य विषये सत्यज्ञानं दद्यात्, ततोऽन्ये सर्वेऽपि जना भ्रमणायामेव प्रवर्तमानाः स्युः । यदाऽवसरे प्राप्ते सति कार्यं संपूर्णं न भवेत् तदा जनास्तस्मिन् विषये शङ्कां कुर्युः । अन्ते जनास्तदग्रण्याः सकाशात् कार्यं गृहीत्वा स्वयं कर्तुं प्रवर्तेरन् । एवमसत्यभाषित्वेन सोऽग्रणीजनोऽपयशः प्राप्नोति । बन्धो ! जनः क्रोध-लोभ-भय-हास्यैरसत्यं ब्रूयादिति किं त्वं जानासि किल? यथा – किमप्येकं वस्तु गृहे स्यात् । तद्वस्तु मह्यमतीव रोचते स्म, किन्तु कदाचित् तदेव वस्त्वन्येन गृहीतम् । अतो मम चित्ते तमन्यं प्रति क्रोधो जागृयात्, एतद्क्रोधवशेनाऽहं यथातथं वदेयम् । तदाऽन्यो जनः पृच्छेत् - किमेतद्वस्तु तवाऽस्ति, येनैतादृशमशुभं वदेः ? तदाऽहं क्रोधेन वदेयम् - एतद्वस्तु ममाऽस्ति, इति । एवं क्रोधेन जनोऽसत्यं ब्रूयात् । एकं सुन्दरं वस्तु ग्रहीतुं चित्तेऽभीप्सा जाता, तद्वस्त्वेव ग्रहीतुमन्येनाऽपि प्रयत्नः कृतः, तदा तद्वस्तुलोभेन स जनो वदेत् - एतद् वस्तु ममाऽस्ती'ति । एवं लोभेनाऽसत्यं ब्रूयाद् जनः । पल्यले ईप्सितं वस्तु पतितमस्ति, अत्र केनाऽपि न दृश्येत, इति विचिन्त्य तद्वस्तु हस्ते गृहीतं तदैव यः कोऽप्यागत्य पृच्छेत् - 'किं करोषि?' 'न, न, अहं न किमपि करोमि, केवलं द्रष्टमेव गृहीतम्', इति प्रत्युत्तरं ददाति जनः । एवं भयेनाऽपि जनोऽसत्यं ब्रूयात् । निशि चतुष्पथे युवानः संमीलन्ति, तदा हास्येन कियदसत्यं वदेयुस्ते ?, इति तु सर्वेऽपि जानन्त्येव। एतैश्चतुभिः कारणैर्जना असत्यं वदेयुः - इति शास्त्रे कथितमस्ति, किन्त्वाश्चर्यं त्वेतद् यद् - केचिज्जना अकारणमेवाऽसत्यं वदेयुः । तेषां स्वभाव एवैतादृशः, एते जनाः सत्यं वदेयुस्तदैवाऽऽश्चर्य ज्ञेयम् । एवमसत्यभाषी जनो बहूनि कार्याणि कृत्वाऽपि समाजेऽपयश एव प्राप्नोति । प्रसिद्धिमोहः - अद्य प्रसिद्धिमोहो नाम रोगः सर्वानपि जनान् पीडयति । प्रसिद्धिमोहे निमग्ना जनाः कार्यमकार्यं न विदन्ति, केवलं स्वनामार्थमेवाऽटन्ति । तदर्थं माया-अहङ्कार-असत्यभाषण-दम्भइत्यादिकं यत्किमपि करणीयं तत् क्रियेत तैर्जनैः ।। बहवो जनाः मीलित्वा कार्यमेकं कुर्वन्ति । तत्र कस्यचित् सहकारिकार्यकरस्य दृष्टियुतं कार्य निरीक्ष्य सर्वे जनास्तं प्रशंसेयुः । तस्मिन् काले प्रसिद्धिमोहिजनश्चिन्तयेत् - यत्, सर्वं कार्यं करोम्यहं, मां विना न कोऽपि कार्यं कर्तुं शक्तोऽस्ति, तथाऽपि जना अन्यं प्रशंसेयुः तन्नोचितम्, इति । ततः सोऽन्येन सह संघर्ष क्लेशं च कुर्यात् । अन्ते, कार्ये विलम्बः स्यात्, अथवा कार्यं निष्फलं स्यात् । एवं प्रसिद्धिमोहेन जनोऽपयशः प्राप्नोति । निष्ठाभावः - तदैव कार्य सफलं स्यात् यदा तत्तत्कार्यं प्रति निष्ठा स्यात् । कार्यनिष्ठां विना कदाचित् ४८
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy