________________
सर्वे जना मामापृच्छ्यैव कार्यं कुर्वन्ति स्म, नाऽहं कमपि पृच्छेयमिति । एतदहङ्कारवशात् सहकारिजनान् स उपेक्षेत, स्वकल्पनयैव सर्वमपि कार्यं कुर्यात् । ततः कार्यमुचितं न स्यात्, तथा कार्यं निष्फलं चाऽपि स्यात् । ततोऽन्तेऽन्ये सर्वे जना एनं जनं त्यक्त्वा सर्वं कार्यं कर्तुं मग्ना भवन्ति । एवं बहुवर्षपर्यन्तं कार्य कुर्वन् सन्नपि समाजेऽपयशः प्राप्नोति सः ।
ईर्ष्या - समाजस्य कस्मिन्नपि कार्ये एकोऽग्रणीः सर्वं कार्यं करोति, एकोऽन्योऽपि कार्यकरः समयानुरूपं कार्यं करोति । अत्राऽन्यकार्यकरस्य शक्तिर्दृष्टिः कर्मकौशलं च युक्तमस्ति, स सर्वमपि कार्य शीघ्रगत्या करोति । ततः सर्वेऽपि जनास्तमन्यकार्यकरमेव प्रशंसेयुः, तमेव च पृच्छेयुः । तदाऽग्रणीकार्यकरस्य चित्तेऽन्यं कार्यकरं प्रतीर्घोत्पद्यते । तदीर्ध्यावशात् सोऽन्यस्य सर्वेष्वपि कार्येषु विघ्नं कुर्यात्, तत्कार्यं च निन्देत् । एवं न स्वयं कार्यं कुर्याद् तथा कार्यकरणे प्रवृत्तस्याऽन्यस्य कार्ये निरन्तरं स्खलनां कुर्यात् । ततः कार्यं निष्फलं स्यात् । सर्वेऽपि जना अग्रणीकार्यकरस्य कारणेनैवैतत्कार्यं निष्फलं जातमिति वदेयुः । एवं समयं व्ययीकृत्य कार्यं च कृत्वाऽपि सोऽग्रणीजन ईष्यावशात् समाजेऽपयशः प्राप्नोति ।
कटुभाषा - सर्वमपि कार्यं कुर्वन् सन्नपि यदि तस्य भाषा तुच्छाऽसभ्या च स्यात्तदाऽपयश एव प्राप्यते । समाजस्याऽग्रणीरस्ति ततः सर्वे जनास्तं सम्मानयन्ति, किन्तु स यदा तदा कमपि जनं तिरस्कुर्यात्, अवमाननं च कुर्यात्, लघौ अपराधेऽपि त्वयि बुद्धिर्न स्यात्तहि गृहे एव तिष्ठ, मूर्खः दुष्टः' -
रत् तदा तस्मादग्रणीजनात् सर्वेऽपि जना दूरमेव तिष्ठेयुः, कदाचित् अवमाननमपि कुर्युः । ततः सर्वे जनाः कार्यं विहायाऽन्यत्र गच्छेयुः, न केऽपि जनाः कार्यकरणे साहाय्यं कुर्युः । अन्ते कार्यकरणे विलम्बः स्याद् उत कार्य निष्फलं स्यात्, ततोऽग्रणीजन: समाजे अपयशः प्राप्नोति।
बन्धो ! सर्वेभ्यो जनेभ्यो मधुरभाषैव रोचते । अद्य न केवलं स्वजनाः, अपि तु कर्मकरा अपि मधुरैर्वचनैराहूयन्ते तदैव प्रसन्नतया कार्यं कुर्वन्ति । एवं सर्वत्र मधुरभाषिण एव पूज्यन्ते आद्रियन्ते च । भोः ! प्रतिदिनं भिक्षार्थं गृहे आगच्छतो भिक्षुकान् तिरस्कुर्यात् तहि तेऽपि द्वितीयदिने न गृहे आगच्छेयुः । प्राणिनोऽपि तत्रैव गच्छन्ति यत्र मधुरवचनैर्जना आह्वयन्ति । एका 'पङ्क्तिः स्मर्यते - पिकः कस्मै अपि न किमपि ददाति, काकः कस्मादपि न किमपि गृहणाति, तथाऽपि मधुरवचनेनैकेनैव पिकः सर्वमपि जगत् स्वायत्तीकरोति ।
___ एवं सामान्यव्यवहारेऽपि मधुरभाषाऽऽवश्यक्यस्ति तर्हि समाजोपयोगिकार्यकरणस्य भाषा तु नितरामावश्यक्यस्ति ।
__ असत्यभाषी - सत्यभाषिणि जने न कोऽपि विश्वासं कुर्यात्, यतः स कदाऽसत्यं ब्रूयात् तन्न निश्चितमस्ति । अकारणेऽपि प्रतिपदं सोऽसत्यं वदेत, किमसत्यभाषणं तस्य जन्मसिद्धोऽधिकारो न १. कौआ किसका लेत है, कोयल किसको देत ।
एक वचनके कारण, जग अपना कर लेत ॥
४७