________________
पत्रम् मुनिधर्मकीर्तिविजयः
नमो नमः श्रीगुरुनेमिसूरये ॥
आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु ।
देव-गुरु-धर्मप्रसादेनाऽस्माकं सर्वेषां देहे आनुकूल्यं वर्तते । पूज्यपादानां गुरुभगवतां श्रीविजयसूर्योदयसूरीश्वराणां जन्मभूमौ तदिच्छानुरूपेण निर्मिते देवमन्दिरस्वरूपे श्रीवासुपूज्यजिनालये विविधजिनप्रतिमाया अञ्जनशलाका-प्रतिष्ठामहोत्सवः सानन्दं सोत्साहं च संपन्नो जातः । ततो विहृत्य चातुर्मासार्थं कर्णावतीनगरे साबरमतीक्षेत्रे आगतवन्तो वयम् ।
बन्धो ! एकोऽनुभवो जातः । तदनुभवाधारेण मनसि यच्चिन्तनं जातं तदद्य लिखामि ।
जनो बहूनि कार्याणि विधायाऽपि कथमपयशः प्राप्नोति ? - इति प्रश्नः सर्वेषां जनानामस्ति । तदा सर्वेऽपि जनाः स्वमत्यनुसारेण कर्मणो दोषं, भाग्यस्य दोषम्, अन्यस्य कस्यचिदपि दोषं वा मनसिकृत्य वर्तन्ते, किन्तु नाऽन्यस्य दोषः, अपि तु स्वस्वभावस्यैव दोषोऽस्ति ।
अद्य समाजे बहवो जना एतादृशा विद्यमानाः सन्ति, ये गृहं व्यापारं शारीरिक-कौटुम्बिकसुखं चोपेक्ष्य सदा समाजकार्यार्थं धावन्ति । कदाचित्तु धनहानिमनुभवन्ति, कदाचिदादिनं कार्यार्थं बहिरेवाऽटन्ति, ततो गृहसदस्यैः सह क्लेशोऽपि जायते । एवं गृहबान्धवानां वात्सल्यं प्रेम च त्यक्त्वाऽपि समाजहितकार्यार्थं पुनः पुनः धावन्ति, तत्राऽप्याश्चर्यं त्वेतदेव यद्, अत्र धनहानिर्भवेत्, किन्तु धनलाभस्तु नास्त्येव, तथाऽपि जनाः कार्यार्थमटाट्यन्ते । एवं यथा गृहस्यैकस्य भूमितले स्थिताया वालुकाया इव ये जनाः समाजस्य कार्यार्थं धावन्ति ते जना अपि कार्यस्याऽवसानसमये स्वभावस्य वैचित्र्यादपयशोऽवाप्नुवन्ति, अवमाननं चाऽनुभवन्ति, एवं स्वकुटुम्बेऽपि अरुचिभाजिनो भवन्ति ।।
चेतन ! तव प्रश्नस्योत्तररूपेण मया केचिद् स्वभावदोषा विचिन्तिताः । यथा - अहङ्कारः - अहङ्कारः कार्यं नाशयति । मनसि अहङ्कारः स्यात्, यदद्यावधि मयैव सर्वं कार्यं कृतं,
४६