________________
कार्यं सफलं स्यात् तथाऽपि कार्यं सुन्दरं नैव भवेत् । जनः कार्यारम्भे उत्साही स्यात्, किन्तु गते काले उत्साहो मन्दीभवेत्, ततः शनैः शनैः कार्यकरणे विलम्बो भवेत् । एवं जनेषु सोऽप्रियो भवति । एकः प्रसङ्गः स्मर्यते -
मगनो नामैको लेपकार (Mason) आसीत् । एकस्य स्थपतेरादेशाद् बहुवर्षपर्यन्तं लेपकर्म कुर्वन्नासीत् । तस्य कार्यं सर्वदा प्रशंसनीयमेव भवेत्, ततः सर्वेऽपि जनास्तमेवाऽऽह्वयेयुः । किन्तु साम्प्रतं तेन वृद्धत्वं प्राप्तं, तथा दीर्घकालादेकस्मादेव कार्यकरणाद नास्ति कार्यकरणे उत्साहः । ततः स निश्चितकार्यकरणेऽपि विलम्बं करोति स्म, उत अनिच्छया तत्कार्यमकरोत्, अतस्तत्कार्यमसुन्दरमेव भवति स्म । तथाऽपि स्थपतिस्तं सादरं सन्मानयति स्म ।
एकदा मगनोऽवोचत् - अहं निवृत्तिमिच्छामि, एतत्कार्यं कर्तुं नेच्छामि ।
स्थपतिनोक्तम् - सत्यम् । निर्वृत्तिं गृहाण, किन्तु प्रथममेकं सुन्दरं गृहं निर्माहि, पश्चात् निवृत्तो भव।
मगनेन तद्वचनं स्वीकृतम् । स्थपतिना निर्दिष्टायां भूमौ गृहनिर्माणकार्य प्रारब्धं तथाऽपि उत्साहं विनाऽनिच्छया कार्यनिष्ठाभावेन च गृहं निर्मितम् । ततो न रचितं गृहं रमणीयं जातम् ।
कार्ये पूर्णे सति स्थपतिस्तदृहं निरीक्षितुमागतवान् । गृहकार्यं दृष्ट्वा स्थपतिरुद्विग्नो जातः । तेन मगनस्य स्कन्धोपरि हस्तं प्रसार्य कथितम् - मित्र ! त्वया बहूनि गृहाणि निर्मितानि, तानि सर्वाण्यपि सर्वश्रेष्ठानि निर्मितानि । ततः समाजे तव प्रतिष्ठाऽपि प्रसृताऽस्ति । ततो निवृत्तिमिच्छुकस्य तवैव कृते 'तव प्रामाणिकताया उपहाररूप'मेतगृहं निर्मापितं मया । किन्तु हन्त ! कार्यनिष्ठाभावेनैतगृहं न सुन्दरं निर्मितं त्वया । इदानीमेतद् गृहमहं तुभ्यमेव समर्पयामि, गृहाण ।
बन्धो ! समस्तजीवने सर्वाण्यपि कार्याणि शोभनानि कृतानि, किन्तु यदा कार्यकरणे निष्ठा न भवेत् तदा प्राप्तं यशोऽप्यपयशोरूपेण परिवर्तितं भवेत् ।।
प्रतिशोधवृत्तिः - वयं सर्वेऽपि प्रतिशोधवृत्तिधारकाः स्मः । एषा वृत्तिः कार्यरोधिकाऽस्ति । एतद्वृत्त्याऽन्वितो जनो न स्वयं कार्यं कुर्यात्, न च तत्कार्यं कुर्वति जने साहाय्यमपि कुर्यात्, केवलं तत्कार्यं यथा निष्फलं स्यात्तथैव प्रयतेत । एवं सति पुनः पुनविघ्ने आगते सति कार्यकरणे विलम्बः स्यात्, तथा सर्वैः सह संघर्षोऽपि जायेत । ततः सर्वेषां मनसि तं प्रतिशोधवृत्तिधारकं प्रति दुर्भावस्तिरस्कारश्चोत्पद्यते । अन्ते समाजे अपयश एव प्राप्यते ।
एषा वृत्तिरतीव भयङ्कराऽस्ति । सा क्रोधं मानं च जनयति । जिनशासनं प्राप्तेन क्षमा मैत्री चाऽऽदरणीया, न च प्रतिशोधवृत्तिः । एषा वृत्तिस्तु धर्मबाधिका गुणनाशिका चाऽस्ति ।
बन्धो ! एतज्ज्ञात्वा शान्तचित्तेन चिन्तयेस्त्वम् । त्वं यौवनेनोल्लसितोऽसि, किमपि नूत्नं कार्य करणीयमिति चित्ते उत्साहोऽपि भवेत्, किन्तु, उपरि वर्णिता दोषाश्चिन्तनीयाः । अन्यथा कार्यं विधायाऽपि त्वमपयशः प्राप्नुयाः, इति निश्चितं ज्ञेयम् । अतस्त्वमपि समाजस्य सानन्दं बहूनि कार्याणि कृत्वा सुयशः प्राप्नुयाः, इत्याशासे ।
४९