________________
तीर्थे श्रीगन्धारे, सङ्घीभूय प्रभूतपुरसङ्घः । प्रारब्धे जिनचैत्ये, सहर्षमष्टाह्निकाख्यमहे ॥९॥ गुरुदेवसूरिवर्योदात्सूरिपदं हि वीरविजयाय । उद्घोषितस्तदानीं, विजयप्रभसूरिरिति नाम्ना ॥१०॥ कृतसंस्कारो मणिरिव, भृशं दिदीपे स सूरिपदकलितः । जिनप्रतिष्ठाकूत्यैः प्राभावयदार्हतं धर्मम् ॥१०१॥ श्रीसिंहसूरिपट्टे, पन्यासः सत्यविजयनामाऽभूत् । कृत्वा क्रियोद्धतिं यः, शैथिल्यमपाकरोदुच्चैः ॥१०२॥ तत्समयेऽष्टावभव-लार्हतधर्मप्रभावका मुख्याः । यदुपकृतिं बहुमान्या, अधुना सर्वेऽपि मन्यन्ते ॥१०३॥ (युग्मम्) योगिवरेण्यः श्रीमा-नानन्दघनो बभूव निजमग्नः । नृणामध्यात्मरुचिं, यत्स्तवन-पदानि पुष्यन्ति ॥१०४॥ वाचकवर्यो विनयः, शास्त्राम्बुधिपारगो द्वितीयोऽभूत् । आनन्दयन्ति विदुषः, सम्प्रत्यपि यत्कृताः कृतयः ॥१०५॥ शान्तसुधारसकाव्यं, सुबोधिका कल्पसूत्रवृत्तिश्च । लोकप्रकाशशास्त्रं, हैमीयप्रक्रिया लची ॥१०६॥ श्रीपालराजरासश्चैत्यस्तवनं विनयविलासश्च । कृत्वैतान् यो ग्रन्थान्, विद्वद्गणमाननीयोऽभूत् ॥१०७॥ (त्रिभिर्विशेषकम्) महामहोपाध्यायो, जातः श्रीमद्यशोविजयनामा । जितवादो जसभायां, न्यायाचार्यत्वमापद् यः ॥१०८॥ उपगडं स्तिमितो यः, समुपास्यैङ्कारजापतो वाणीम् । चिन्तामण्यादिनिखिल-शास्त्रेष्वपि दक्षतां लेभे ॥१०९॥ प्रवरविपश्चिद्गम्या, अध्यात्मन्यायमुख्यविषयेषु । यद्रचिताः सद्ग्रन्थाः परश्शताः शेखरायन्ते ॥११०॥ अध्यात्मसारमाद्यं, वैराग्यकल्पलताभिधं ग्रन्थम् । को न विरज्येत भवा-दवगत्य ज्ञानसारञ्च ॥१११॥ निहितार्थशास्त्रवार्ता-समुच्चये विस्तूता कूता येन । प्रविरलबुधजनवेद्या, वृत्तिः स्याद्वादकल्पलता ॥११२॥ समताशतकं द्रव्या-दिमगुणपर्यायरासमालम्ब्य । असंस्कृतज्ञोऽपि जनो, जिनोक्ततत्त्वानि वेवेत्ति ॥११३॥