SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ तह य पउरजणा य देसणासवणत्थं उज्जाणे समागया । उवएसदाणावसरे कहेइ - "साहवो सव्वत्थ सव्वेसिं चंदुव्व अल्हायगरा हुंति, सत्तुसु मित्तेसु वा, सावराहीसु निरवराहीसु वा समभावा हवंति" त्ति कहितो हसमाणो ठिओ। तया नरिंदो लोगा य पुच्छंति "भयवं ! तुमं निक्कारणं किं हससि?, साहूणमेयं अणुइअं" । तओ ओहिनाणी कहेइ - "एत्थ निंबरुक्खे संठिआ 'सवलिआपुव्वभववइरहेउणा कोहेण ममं हंतुमिच्छइ, इमीए अच्छेरजणगं चरियं ओहिणा दठूण मए हसिअं" | नरिंदपुच्छिओ मुणिवरो सहाजणाणं पडिबोहत्थं तीसे सवलीए वत्तंतं कहेइ - "पुरा सिरिपुरनयरे धण्णसेट्ठी आसि । तस्स रूववई अवि सीलभट्ठा सुंदरी भज्जा अस्थि । पइं वंचिऊण जारपुरिसघरं गच्छइ । एगया जारो तीए भत्तारभीओ कहेइ – “तुमए मम गेहे कया वि न आगंतव्वं, जओ तुम्ह पइत्तो बीहेमि" । सा कहेइ – “हे पिय ! तुमं निच्चितो भवेसु, हं तह काहं, जह तुम्ह भयं न होही" । तओ सा जारपुरिसरत्ता पइमारणत्थं विसमिस्सिअपयपत्तं भरिऊण अववरए एगंते ठवेइ । भोयणावसरे तीए भत्ता जया भोयणत्थमुवविट्ठो तया सा खीरमाणेउं अब्भंतरं गया समाणा तत्थ उग्गविसविसहरेण दट्ठा संती उच्चयरं पुक्कारं काऊण पडिऊण पंचत्तं पत्ता । धण्णसेट्ठी ताए पडणसदं सोच्चा – “किं जायं" ति सहसा उत्थाय तत्थ गओ। तं मयं दळूणं तीए कुचरियं अजाणमाणो बहुं विलवेइ । तीसे मरणकिच्चं काऊण संसारत्तो विरज्जमाणो सत्तखेत्ताईसु धणं दाऊण पव्वइओ, कमेण य इक्कारसंगधरो संजाओ। एगया गुरुत्तो आणं गहिऊण एगागी एगंमि वणे काउस्सग्गेण संठिओ । सा सुंदरी वि - "परस्स चिंतिअंजं तु, अप्पणो तं जायइ धुवं" ति नाएण सप्पदट्टा मरिऊण तंमि वणंमि सिंघो जाओ। तं मुणिं दठूण पुव्वभवब्भासाओ मुणिमि रुट्ठा तं वहीअ । सुहभावेण सो धण्णमुणी बारसमे अच्चुअदेवलोगे देवत्तणेण समुप्पण्णो । कमेण सो सिंघो मरिऊण चउत्थे नरगे समुप्पणो । सो धण्णजीवो देवो देवलोगाओ चविऊण चंपानयरीए दत्तसेट्रिस्स घरंमि तब्भज्जाए पत्तत्तणेण वरदत्तो नाम समुप्पण्णो । सो पुव्वभवब्भासाओ सम्मदिट्ठी दयावंतो आसि । सुंदरीजीवो चउत्थीए नरगाओ निग्गच्छित्ता अणेगं भवं भमिऊण वरदत्तस्स घरंमि दासीए पुत्तो संभूओ । पुव्वभवदोसाओ वरदत्तंमि पओसं धरंतो वि तस्स सिणेहसंपायणत्थं तेण सह धम्म पि कुणेइ । तेण वरदत्तो वि तं दासीपुत्तं बंधुत्तणेण मन्नेइ । लोगंमि सेट्ठिभायरो त्ति पसिद्धो जाओ। सो वि दासीपुत्तो तस्स वहोवायं सइ चिंतेइ । एगया विसमीसालियं तंबूलं वरदत्तस्स सो देइ, तया चउव्विहाहारपच्चक्खाणत्तणेण तं ऊसीसगे ठवेइ । पच्चूसकाले वरदत्तसेट्ठी जिणालए चेइअवंदणत्थं गओ । तया वरदत्तस्स भज्जाए तत्थ समागयस्स दासीपुत्तस्स - "हे दिअर ! एयं तंबूलं तुमं गिण्हेसु" त्ति कहिऊण दिण्णं । सो वि तीए महुररवंमि लुद्धो मूढो तं भक्खिऊण मरणं पाविऊण सवलिआ एसा जाया । दासीपुत्तं मयं जाणित्ता वेरग्गरंजियमणो वरदत्तसेट्ठी सत्तखेत्तेसु धणं वावरिऊण पव्वइओ, सो हं जाणियव्वो । तया सा सवलिआ मुणिवरमुहाओ तं वुत्तं सोच्चा, जाईसरणं पावित्ता मुणीसरचरणग्गे समागच्छित्ता, वंदित्ता नियावराहं खमावित्ता, अणसणं किच्चा सग्गं पत्ता । नयराहिवो पउरजणा य एयं सुणिऊण पासित्ता य जिणेसराणं दयामइअं सुद्धधम्म १. समडी इति भाषायाम् (शकुनिका) । १०९
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy