SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ प्राकृतविभागः कथा पाइयविन्नाणकहा आ. विजयकस्तूरसूरि : ( १ ) असंतोसे निद्ध भिक्खुस्स कहा लच्छीदेवीपसाएण, लद्धं धणं पि नस्सइ । संतोसाभावओ नायं, निद्धणो भिक्खुओ इह ॥ एगो भिक्खुओ, धम्मकज्जपरंमुहं परुवयाररहिअं केवलं धणज्जणतल्लिच्छं संतोसविरहिअं कं पि धणिगवरं दट्ठूणं चिंतेइ 'नत्थि मम घरं खेत्तं दव्वं अन्नं च किंपि सारवत्युं । जइ एआरिसो धणवंतो हं होज्जा, तया संतोसेणं चिट्ठामि, धम्मपरो परुवयारसीलो अ होज्जामि' एवं चितमाणो भिक्खत्थं च भममाणो पुराओ बाहिरं निग्गओ । तया गयणमग्गेण गच्छंती सिरिदेवी तस्स हिययभावं नाऊण परिक्खत्थं समीवं आगच्च कहेइ - “हे भिक्खु ! तुज्झ हिययभावो मए जाणिओ, तेण दयाइ तुज्झ किं पि दव्वं दाउं इच्छामि, तुमं वत्थं पसारेसु, तत्थाऽहं दीणारे पक्खिवेमि । जया तुम्ह संतोसो होज्जा, तया अलाहि त्ति वएज्ज । परंतु पक्खिवमाणेसु दीणारेसु जइ एगो वि दीणारो भूमीए पडिस्सइ, तया सो कक्करो होही "त्ति कहित्ताणं सा लच्छी देवी पसारिए तस्स जिण्णवत्थंमि दीणारे पक्खिविडं लग्गा । सो भिक्खू लोहग्गत्थो अलं अलं ति न निवारइ । दीणारेहिं तेहिं वत्थं समंता परिपुण्णं संजायं पि सो न निसेइ । पुणो वि कहेइ एत्थ पंच दीणारे पक्खिवेसु, ते वि पक्खिवित्ताणं उत्तं 'किं तुज्झ संतोसो न जाओ ?' असंतोसेण सो पुणो पुणो वि मग्गेइ । एवं पक्खिवमाणाणं दीणाराणं बहुभारेण जिण्णत्तणेण य वत्थं भिण्णं, ते सव्वे दीणारा भूमीए पडिया, तया सो भिक्खू हाहारवं कुणंतो अवणमिऊण भूमीए पडिए दीणारे पासेउं लग्गो । तया सव्वे दीणारा कक्कररूवा संजाया । जया उद्धं पासेइ, तया लच्छी वि अदंसणं पत्ता । तओ सो निब्भग्गसेहरो अप्पाणं निंदंतो दुहिओ संजाओ । एवं असंतोसेण जीवो दुहं पावे || उवएसो - - निद्वणत्थिजणस्सेह, कज्जवज्जियभावणं । जाणित्ता 'थोवदव्वे वि, संतोसं माणसे धरे ॥ असंतोसे निद्धणभिक्खुस्स कहा समत्ता ॥ - गुज्जरकहाए (२) परासुहचिंतणे सुंदरी कहा 'परस्स चिंतिअं जं तु, सस्स तं जायए धुवं' । भज्जा चिंति हिंसा, तीए अप्पंमि साऽऽगया ॥ ओहिनाणजुत्तो वरदत्तमुणीसरो विहरमाणो कोसंबीए पुरीए नयरुज्जाणे समागओ । महीवालनरिंदो १०८ -
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy