________________
ससम्मत्तं पत्ता । उवएसो -
सुंदरीवरदत्ताणं, नच्चा बोहप्पयं कहं ।
जइ 'सुहत्थिणो तुम्हे, पराणिटुं न चिंतह' ॥ परासुहचिंतणे सुंदरीए कहा समत्ता ॥ - उवएसपयाओ
(३) उज्जमस्स पहाणत्तणम्मि विउसवरदुगस्स कहा
सट्ठाणंमि वरा नेआ, कालाई पंच हेउणो ।
सव्वेसिं उज्जमो सेट्ठो, विउसा दोण्णि नायगं ॥ एगया भोयनरिंदस्स सहाए दुण्णि विउसा समागया, तेसु एगो नियइवाई - "जं भावी तं नऽन्नहा होइ" अओ सो उज्जमं विणा भावि चिय मन्नेइ । अन्नो पंडिओ - उज्जममेव फलदाणे पमाणेइ, जओ अलसा किं पि फलं न लहंति, जओ वुत्तं -
"उज्जमेण हि सिज्झंति, कज्जाइं, न पमाइणो" ।
न हि सुत्तस्स सिंघस्स, पविसंति मिगा मुहे ॥१॥ एवं बीओ उज्जमेण फलवाई अस्थि । भोयनरिंदेण ते दो वि आगमणपओयणं पुट्ठा । ते कहिंति - “विवायनिण्णयत्थं तुम्हाणमंतिए अम्हे आगया" । रण्णा वुत्तं - "तुम्हाणं जो विवाओ अत्थि तं कहेह" ! तया ते दुण्णि वि नियं मयं जुत्तिपुरस्सरं निवइणो पुरओ ठवेइरे । राया विआरेइ – “एत्थ किं परमत्थओ सच्चं?, तं च कहं जाणिज्जइ?" तया निण्णेउमसमत्थो कालीदासपंडिअं पुच्छइ - "एएसिं नाओ कहं किज्जइ? किं वा उत्तरं दिज्जइ?" कालीदासो कहेइ – “हे नरिंद ! जह दक्खाए रसो चक्खिज्जमाणो महुरो खट्टो वा नज्जइ, तह य एयाण विवाओ कसिज्जइ, तेण सच्चो असच्चो वा जाणिज्जई" । राया कहेइ – “कसणकिरियाए अत्थि को वि उवाओ? जइ सिया तया कसिज्जउ" |
कालीदासो तया ते दुण्णि विउसे बोल्लाविऊण तेसिं नेत्ताइं पडेण बंधित्ता, दुवे य हत्थे पिट्ठस्स पच्छा बंधिअ. पाए गाढयरं निअंतिअ अंधयारमए अववरगे ठवेड. कहेड य "जो दइव्ववाई सो दइव्वेण छटउ. जो उज्जमबाई सो उज्जमेण छुट्टेज्जा" एवं कहिऊण सो पच्छा नियत्तो । तओ जो नियइवाई सो "जं भावि तं होहिइ" त्ति मन्नमाणो निच्चितो समाणो सुहेण तत्थ सुत्तो । उज्जमवाई जो, सो छुट्टणाय बहुं उज्जमं कुणेइ, हत्थे पाए अ भूमीए उवरिं इओ तओ घंसेइ, परंतु गाढयरबंधणत्तणेण जया सो न छुट्टिओ, तया तं नियइवाई विउसो कहेइ - "कि मुहा उज्जमकरणेण, एसो निविडो बंधो कया वि न छुट्टिहिइ, निप्फलेण बलहाणिकरणायासेण किं? खुहापिवासापीलिआणं पि अम्हाणं नियईए सरणं चिअ वरं"।
एवं सोच्चा वि उज्जमवाइपंडिओ छुट्टणपयासं न चएइ । छुट्टणाय अईव पयासं कुणेइ । एवं तेसिं दुवे दिणा अइक्कंता । भोयणाभावेण सरीरं पि ताणमईव झीणं संजायं, कज्जकरणे वि असमत्थं जायं, तह वि उज्जमवाई पयासहीणाववरगे इओ तओ भममाणो बंधणाओ मोअणाय जत्तं न मुंचेइ । नियइवाई तं वएइ - "अहुणा परमेसरस्स नाम गिण्हसु, किमायासकरणेण फलरहिएण?" । तया सो १. घर्षति ।
११०