________________
क्षन्तुमर्हति। तस्य क्षमा याच्यताम्' ।
राजा तस्याऽकिञ्चनस्य पार्श्वे क्षमामयाचत् । सनीरनयनो दरिद्रजनोऽपि राजानमक्षाम्यत् । समग्रलोकेन दृष्ट्वेदमनुपमं दृश्यं हर्षारवः कृतः ।
नृप उपन्यायाधीशमधावत्, सहसा चाऽऽश्लिष्य तं प्रोक्तवान् - "न्यायाधीशवर्य ! यदि अद्य ह्रिया भवानन्यायकर्ताऽभविष्यत्तर्हि मदीयोऽसिर्भवबन्धुर्नाऽभविष्यत् । अहं भवतो मस्तकं देहभिन्नमकरिष्यम् ।” न्यायाधीशश्चोक्तवान् – “राजन् ! भवान् यदि तस्माद् रङ्काद् क्षमां नाऽयाचिष्यत तर्हि दिल्हीनगरीये चत्वर उपस्थाप्य भवन्तमनेन दण्डेन प्राहरिष्यम् ।"
उभौ न्यायपरायणौ श्रुत्वेदं सुखिनावास्ताम् ।
इदं प्राक्तनीयं सत्यवृत्तममुं सूक्तिपदं स्मारयति सुविधं 'न्याय्यात्पथः प्रविचलन्ति पदं न धीराः '
इति ।
( ४ ) दु:साधः स्वप्नः
एकदा 'सोक्रेटीस' इत्याख्यस्य ग्रीसदेशीयस्यैव कस्यचित् तत्त्वचिन्तकस्य सन्मुखे चत्वारो युवानो विमर्शार्थमुपविष्टा आसन् ।
अस्मद्भावि किं ? इति चर्चा प्रचलन्त्यासीत् ।
युवा "अहं तु महद् वैज्ञानिकत्वं प्राप्तुं काङ्क्षामि” । द्वितीयोऽवदत् "अहं तु महतो लेखकत्वस्य प्राप्तेः स्वप्नं पश्यामि " । "अहं तु भविष्यति महत् तत्त्ववित्त्वं प्राप्तुमभिलषामि" .
-
एषां त्रयाणामुत्तराणि सोक्रेटीसस्तुरीययुवा चाऽशृणुताम् । किन्तु, तथाऽपि चतुर्थेन यूना किमपि नोक्तम् । स कस्मिँश्चिदतले चिन्तने निमग्न आसीत् । अतः सर्वे 'चतुर्थोऽयं किं वदेत् ?' इति तस्योत्तरं ज्ञातुमुत्सुका अभवन् ।
-
-
सोक्रेटीसस्तु पृष्टवानपि - " मित्र ! वद, त्वं किं भवितुमिच्छसि ?"
चतुर्थो युवा प्रत्यब्रवीत् – “सुहदः ! अन्यत् किमपि न, परन्तु मह्यं मनुष्यत्वं रोचते । " श्रुत्वेदं सोक्रेटीसः सहसा स्वासनं त्यक्त्वा करध्वनिं च कृत्वा कथितवान् – “रे ! अयं तु सर्वेभ्यो दुस्साधः स्वप्नोऽस्ति" इति ।
-
O
तृतीयेन यूना प्रोक्तम् ।
९८