SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ क्षन्तुमर्हति। तस्य क्षमा याच्यताम्' । राजा तस्याऽकिञ्चनस्य पार्श्वे क्षमामयाचत् । सनीरनयनो दरिद्रजनोऽपि राजानमक्षाम्यत् । समग्रलोकेन दृष्ट्वेदमनुपमं दृश्यं हर्षारवः कृतः । नृप उपन्यायाधीशमधावत्, सहसा चाऽऽश्लिष्य तं प्रोक्तवान् - "न्यायाधीशवर्य ! यदि अद्य ह्रिया भवानन्यायकर्ताऽभविष्यत्तर्हि मदीयोऽसिर्भवबन्धुर्नाऽभविष्यत् । अहं भवतो मस्तकं देहभिन्नमकरिष्यम् ।” न्यायाधीशश्चोक्तवान् – “राजन् ! भवान् यदि तस्माद् रङ्काद् क्षमां नाऽयाचिष्यत तर्हि दिल्हीनगरीये चत्वर उपस्थाप्य भवन्तमनेन दण्डेन प्राहरिष्यम् ।" उभौ न्यायपरायणौ श्रुत्वेदं सुखिनावास्ताम् । इदं प्राक्तनीयं सत्यवृत्तममुं सूक्तिपदं स्मारयति सुविधं 'न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ' इति । ( ४ ) दु:साधः स्वप्नः एकदा 'सोक्रेटीस' इत्याख्यस्य ग्रीसदेशीयस्यैव कस्यचित् तत्त्वचिन्तकस्य सन्मुखे चत्वारो युवानो विमर्शार्थमुपविष्टा आसन् । अस्मद्भावि किं ? इति चर्चा प्रचलन्त्यासीत् । युवा "अहं तु महद् वैज्ञानिकत्वं प्राप्तुं काङ्क्षामि” । द्वितीयोऽवदत् "अहं तु महतो लेखकत्वस्य प्राप्तेः स्वप्नं पश्यामि " । "अहं तु भविष्यति महत् तत्त्ववित्त्वं प्राप्तुमभिलषामि" . - एषां त्रयाणामुत्तराणि सोक्रेटीसस्तुरीययुवा चाऽशृणुताम् । किन्तु, तथाऽपि चतुर्थेन यूना किमपि नोक्तम् । स कस्मिँश्चिदतले चिन्तने निमग्न आसीत् । अतः सर्वे 'चतुर्थोऽयं किं वदेत् ?' इति तस्योत्तरं ज्ञातुमुत्सुका अभवन् । - - सोक्रेटीसस्तु पृष्टवानपि - " मित्र ! वद, त्वं किं भवितुमिच्छसि ?" चतुर्थो युवा प्रत्यब्रवीत् – “सुहदः ! अन्यत् किमपि न, परन्तु मह्यं मनुष्यत्वं रोचते । " श्रुत्वेदं सोक्रेटीसः सहसा स्वासनं त्यक्त्वा करध्वनिं च कृत्वा कथितवान् – “रे ! अयं तु सर्वेभ्यो दुस्साधः स्वप्नोऽस्ति" इति । - O तृतीयेन यूना प्रोक्तम् । ९८
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy