________________
चिंताए अक्कंतो सो मंतिवरो घरंमि गओ । उत्तरदाणचिताइ तस्स भोयणं पि न रुच्चइ । जया भोयणसमए संजाए वि सो नाऽऽगओ तया तस्स विउसी पुत्ती चंदकंता जा अट्ठवासिआ अत्थि, सा पिउस्स समीवमागंतूण कहेइ – "हे पिअर ! बुहुक्खिआ हं, तओ सिग्धं भोयणाय आगच्छेहि' । मंतिणा वुत्तं - "अज्जाऽहं अईव चिंताउलोऽम्हि, तओ तुम चिय भोयणं कुणेसु" । तीए पुटुं- "केरिसी तुम्हाणं अत्थि चिंता ? अवरं च तुम्हेसुं अभुत्तेसुं मए कहं भुंजिज्जइ ?" । तओ ससिणेहं मंतिणा कहिओ नरिंदस्स पण्हवुत्तंतो । तं सोच्चा सा विउसी पुत्ती कहेइ – “इमस्स पसिणस्स हं उत्तरं नरिंदस्स पुरओ दाहिमि, मा चितं करेसु ! अहुणा भोयणाय उट्ठसु" । पुत्तीए वयणं सोच्चा सहरिसो ‘एसा कि उत्तरं दाहिइ' त्ति चिंतयंतो उत्थाय तीए सह भोयणं काउं लग्गो । भोयणाणंतरं पुच्छइ - "हे पुत्ति ! किमस्स उत्तरं ?" । सा कहेइ – "इमस्सुत्तरं एवं न कहिज्जइ, रण्णो पुरओ हं कहिस्सं सपच्चयं, तुमए संदेहो न कायव्वो । जया नरिंदसहाए गमणं सिया, तया हं सह नेयव्वा" । मंती परितुट्ठो वएइ - "इओ तइअदिणे अस्स उत्तरं दायव्वं, जया अहं नरिंदसहाए गच्छिस्सं, तया तुमं सह नेस्सामि" ।
निवग्गओ एसा किं कहिहिइ त्ति चिंतमाणस्स तइओ दिणो समागओ। पच्चूससमए सहागमणवेलाए नियपुत्तिं घेत्तूण रहमुववेसित्ताणं घराओ निग्गओ । पिउणा सह गच्छंती पुत्ती रायपहम्मि कं पि सेटिं पासायवरस्स चउक्किआए संठाइऊण दीणाणाहजायगाणं दाणं दितं दट्टण नियपियरं कहेइ – "एअं सेट्ठिवरं रहे उववेसावेह, जओ पच्चुत्तरदाणे एयस्स पओयणमत्थि" । तओ मंतिणाऽऽइट्ठो सो सेट्ठी रहम्मि उवविट्ठो । रहो अग्गओ चलिओ । पुणरवि आवणवीहीए ठिअं एगं धणिअपुत्तं पासेइ, जो जणगस्स मरणे सत्तविह-वसणासत्तो पिउसंतिअबहुदव्वं विणासंतो अत्थि । तं पि पासित्ता रहे पियरं कहिऊण ठवेइ । पुणो वि अग्गे गच्छंति सा कं पि महप्पाणं पेक्खेइ । सो महारिसी दंतो संतो तवसा अप्पाणं भावमाणो विहरेइ । तं पि नच्चा ससिणेहं बोल्लाविऊण सह नेइ । तओ अग्गे गच्छंती एगं भिक्खुअं पासेइ, जो सइ अहम्मी जीवहिंसापरो घरंघराओ भिक्खं मग्गिऊण कट्टेण निव्वहेइ । सो वि भिक्खुओ रहम्मि चडाविओ।
एवं भिन्न-भिन्नपयइवंतजणजुत्तो मंती पुत्तीए रहस्सं अजाणतो विविहतक्कं कुणंतो निवसहाए गओ। तया अन्ने वि बहवो नयरजणा मंतिस्स पच्चुत्तरजाणणत्थं तत्थ समागया । सहाए उवविटेण नरिंदेण जहारिहं सव्वे सक्कारिऊण, मंतिणा सह समागए पुरिसे दठूण पुढे - "किमेए समागया?" | मंती कहेइ – “तुम्हाणं पच्चुत्तरदाणत्थं एए पुरिसा समाणीआ" । नरिंदो भासेइ – “सिग्धं मम पसिणस्स उत्तरं देहि" । मंती वएइ - "तुम्हं इमस्स पसिणस्स उत्तरं मम पुत्ती चंदकंता दाही" । नरिंदपुट्ठा सा मंतिपुत्ती पडिभासेइ – “हे नरवर ! सिरिमंताणं अत्थिअत्थिरूवपढमपण्हस्स उत्तरं अयं चिअ सेट्ठिवरो नायव्वो''त्ति कहिऊण सेट्ठिवरो दंसिओ । राइणा वुत्तं – “कहमेसो' । सा कहेइ – "जओ एसो सेट्ठिवरो पुव्वभवसमायरिअधम्मप्पहावेण बहुधणवंतो अत्थि, तह य इह भवे वि दाणसीलतवभावधम्म सम्ममाराहंतो दीण-दुक्खिअजणे उद्धरंतो एसो परभवे वि अत्थं सुहं च पाविहिइ । अओ अत्थि-अत्थि
८३
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org