________________
त्ति पढमपसिणस्स उत्तरं इमो सेट्ठिवरो सिया" ॥१॥
बीयपण्हस्सुत्तरे वसणासत्तं तं धणिअपुत्तं दंसिऊण कहेइ – “एस धणिअपुत्तो केवलं कामभोगेहिं पिउसंतियं दव्वं विणासेइ, तह य सद्धम्मकम्महीणो सत्तवसणेहिं दुल्लहं माणवभवं निष्फलं गमावेइ । तओ अस्स पासे अहुणा दव्वमत्थि, भवंतरे पुण सो निद्धणो दुही य होही । तेण अत्थि-नत्थिरूवपसिणस्स उत्तरं इमो धम्मरहिओ धणिअपुत्तो जाणियव्वो" ॥२॥
तह य तइयपच्चुत्तरदाणे सा तं महारिसिं उवदंसेइ, उवदंसित्ता कहेइ – “एसो महप्पा सइ सव्वपावकम्मविरओ उवसंतो जिइंदिओ परुवयारिक्कतल्लिच्छो सद्धम्मोवएसदाणेण य अण्णेसि पि कल्लाणकरणपरो अप्पडिबद्धो विहरेइ, तम्हा अहुणा अणगारत्तणेण अस्स पासे किं पि नत्थि, किंतु भवंतरे अणुवमं सव्वं पाविस्सइ, महारिद्धिवंतो य होस्सइ । तेण नत्थि-अत्थिरूवतइअपसिणुत्तरदाणे एसो महप्पा निइंसिओ" ॥३॥
चउत्थस्स पण्हस्सुत्तरे तं भिक्खुअमुवदंसित्ताणं सा मंतिपुत्ती वएइ - "एस भिक्खू निद्धंसपरिणामो निरत्थयजीववहतप्परो भिक्खाए सकटुं जीवणं निव्वहेइ । तओ इयाणि इमस्स समीवे किं पि नत्थि, भवंतरे य पावकम्मेहिं दुग्गईए गमिस्सइ, तत्थ किमवि न पाविस्सइ । तओ नत्थि-नत्थिरूवचउत्थपण्हुत्तरम्मि एसो भिक्खू जाणियव्वु" त्ति ॥४॥
एवं मंतिपुत्तिकहिअं पच्चुत्तरं सोच्चा नरिंदो सव्वा य परिसा अईव संतुट्ठा संजाया । महीवई वि तीए बुद्धीए परितुट्ठो सहासमक्खं तं बहुं पसंसित्ता सुवण्णालंकारेहिं सक्कारित्ता सम्माणित्ता य घरंमि गंतुं अणुण्णं देइ । नरिंदपसंसिओ मंती वि सुहरिसिओ नियपुत्तीए सह गेहे समागओ ।। उवएसो -
पुण्णपावाण भंगीए, फलं नच्चा इहं सया ।। 'पुण्णाणुबंधिपुण्णस्स, उज्जया होह अज्जणे' ॥ पुण्णपावाण चउभंगीए मंतीपुत्तीए कहा समत्ता ।।
- जणमुहपरंपराओ
८४ For Personal and Private Use Only
Jain Educationa Interational
www.jainelibrary.org