SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ त्ति । मुणी भणेइ - "भद्दे ! जइ रसगिद्धीए भुज्जइ तओ भुत्तं भवइ । जं पुण संजमजत्ताहेडं फासुयमेसणिज्जं तं भुत्तं न गणिज्जइ । अओ चेवागमे भणियं - 'अणवज्जाहाराणं साहूणं निच्चमेव उववासो'त्ति । एवं तुह पइणो वि बंभचेरमणोरहसहियस्स तुहाऽणुरोहेण कयभोगस्स अभोगो चेव, जओ उत्तं - भवेच्छा जस्स विच्छिन्ना, पउत्ती कम्मभावया । रई तस्स विरत्तस्स, सव्वत्थ सुहवेज्जओ ॥" एवमायन्निऊण संविग्गाए तीए चिंतियं - "अहो ! एस जसओ महाणुभावदक्खिन्नमहोयही संसारविरत्तमणो वि चिरं मए धम्मचरणाओ खलिओ, समज्जिअं महंतं धम्मंतराइयं । ता संपयं जुत्तमेएण चेव समं समणत्तमणुचरिउं । एयं चेव नेहस्स फलं" ति भाविंतीए संपत्तो जसो वि, साहुं वंदिऊण निसन्नो नाइदूरे । साहुणा दोण्हंपि सुद्धदेसणा कया । पडिबुद्धाणि-पव्वइयाणि । कालेण पत्ताणि सुरलोगं ति । एवमेस जसो इच्छामेत्तेणाऽवि चरणविसएण पावारंभेण न लित्तो ति ॥ उवएसो - चारित्तधम्मसंसत्त-जस-सुजसनायगं । नाऊण 'सव्वकज्जाइं, अणासत्तो सुसाहए' ॥ अणासत्तजोगम्मि जस-सुजसाणं कहा समत्ता ॥ - उवएसपयाओ। (५) पुण्ण-पावाणं चउभंगीए मंतिपुत्तीए कहा सरूवं पुण्णपावाणं, सक्खं लोगम्मि दीसइ । एत्थ नरिंदपण्हेसु मंतिपुत्ती निदंसणं ॥३६।। रायपुरनयरे विक्कमसूरो नाम नरिंदो आसि । एगया अणेगमंति-पंडिय-नयरसेट्ठिवरविहूसिआए सहाए उवविठ्ठो नरिंदो सहाजणाणमग्गओ मइपरिक्खत्थं पुच्छइ – "जयंमि अत्थिअत्थीणं, अत्थिनत्थीणं, नत्थिअत्थीणं, नत्थिनत्थीणं च केरिसं वत्थु सिया ? एसिं पच्चक्खमुत्तरं दिज्जाह' । सव्वे सहाजणा वियारंति – 'एयारिसं किं होज्जा' ? विउसेहिं पि तस्सत्थो नाऽवगओ । अन्ने वि जे के वि सहाए संति, ते सव्वे वि उत्तरं दाउं असमत्था जाया । तया कुद्धो नरिंदो सतिरक्कारं कहेइ - "एरिसीए महासहाए ममुत्तरं दाउं को वि जणो न चएज्जा, इयंतं कालं धणधन्नाईहिं विउसाणं पि पोसणं किं मुहा जायं ? धिरत्थु एयाणं पंडियाणं" । एवं कहिण बुद्धिनिहाणमहामंतिं कहेइ – “हे मंतिवर ! तुमए इमस्स पण्हस्स उत्तरं दिणत्तएण दायव्वं, अन्नह तं दंडिस्सं, मंतिपयभट्ठो य होहिसि" । विसज्जिआ सहा । ८२ Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy