________________
(8) अणासत्तजोगम्मि जस-सुजसाणं कहा
अणासत्तयजोएण, कम्मबंधो न जायए । अस्स तत्तावबोहट्ठ, कुलपुत्ताण नायगं ॥
एगम्मि गामे कुलपुत्तस्स दुवे पुत्ता आसि । जिट्ठो जसो कणिट्ठो य सुजसो । ते जोव्वणत्था धम्मदेवसूरिपासे धम्मं सोच्चा पडिबुद्धा पव्वइउं उवट्ठिआ पियरे आपुच्छंति । नेहमोहिया ते न य विसज्जंति | बहुं च भन्नमाणेहिं तेहिं भणियं – “ एगो पव्वयउ, एगो पुणो अम्हं वुड्ढभावे परिपालगो भवउ' । तओ जेद्वेण कणिट्ठो भणिओ - "तुमं चिट्ठ, अहं पव्वयामि " । तओ सो भइ "अहं चिय पव्वयामि' । तओ जसेण 'वरमेसो वि ताव नित्थरउ, अहं पुण दुप्पडियाराणि जणयाणि कहमवमन्नेमि'त्ति चितिऊण विसज्जिओ सुजसो पव्वइओ विहिणा । विसुद्धपरिणामो सो नाणचरित्ताराहणसारो विहरइ । इयरो वि जणएहिं अणिच्छंतो वि कारिओ कुलकन्नयाए पाणिग्गणं । पवत्तो किसिकम्माइववसाए । गिहवावारपवत्तो वि वयग्गहणेक्कचित्तो एगभत्तेहिं कालं गमेइ । उवर सु वि जणएसु दक्खिन्नसारयाए पइदिणं भज्जमापुच्छइ । सा वि दीणाणणा रुवइ चेव, न पुण विसज्जेइ । तओ सो तीए पडिबोहणोवायमलहंतो दुक्खं चिट्ठे |
-
इओ अ सुजससाहू विविहतवोकम्मतणुईयसरीरो ओहिणा उवलद्धजेट्टभाइपडिबोहावसरो तस्स गिहं समागओ। भाउज्जायाए पच्चभिन्नाओ, सबहुमाणं वंदिओ य। ठिओ तीए दंसिए उचिओवस्सए । 'कहिं घरसामिओ' त्ति ? पुट्ठाए तीए सिद्धं – “कम्मं काउं छेत्तं गओ " त्ति । भोयणावसरे पडिलाभिओ तीए साहू उचिएणं भत्तपाणेणं, भुत्तो विहिणा । नाऽऽगओ जसो त्ति भत्तं गहाय पत्थिया पडिनियत्ता य रुवंती। सुजसेण एसा पुच्छिआ - " किमधिई करेसि ? " । सा भणेइ – “स ते भाया एगभत्तेहिं चिट्ठइ, छुहिओ वट्टइ, अंतरा य अपारा गिरिनई वहइ, तेण भत्तं नेउं न तरामि त्ति अधिइकारणं महंतं ममं " त्ति । साहुणा भणियं " गच्छ तुमं, नई भणाहि मम देवरस्स बारसवरिसा पव्वइयस्स जाया, जइ तेण दिवसं
-
-
Jain Educationa International
पि न भुत्तं, ता मे मग्गं देहि महानइ ! त्ति वुत्ते सा नई ते मग्गं दाहि" त्ति । एवं वुत्ताए तीए चिंतिअं - 'मम पच्चक्खमेव अणेण भुत्तं, कहं न भुत्तं नाम ? अहवा न जुत्तं गुरुवयणविरुद्धचितणं, जमेस भणइ तं चेव करेमि त्ति संपहारिऊण गया एसा । तहेव भणिए दिन्नो मग्गो नईए ।
-
"कहमागयाऽसि ?" पुच्छिया भत्तुणा । तीए वि साहिओ सुजसागमणाइवुत्तंतो । भुत्तरे विसज्जिआ जसेण भणइ - "कहं वच्चामि ? अज्जाऽवि अपारा चेव नई" । जसेण वुत्तं - " संपयमेवं भणिज्जासि जइ भत्तुणाऽहमेक्कसि पि न भुत्त म्हि, ता महानइ ! मे मग्गं पयच्छाहि" । सुठुयरं विम्हिया तहेव भणिए लद्धमग्गा सुहेण पत्ता सगिहं । वंदिऊण पुच्छिओ साहू - " भयवं ! को एत्थ परमत्थो''? १. तनूकृत० । २. सकृदपि ।
८१
For Personal and Private Use Only
www.jainelibrary.org