________________
(३) अइरागंधधणियस्स कहा
भज्जाइ रागमूढप्पा-ऽहियं पि मन्नए हियं ।
छगणेण कयं सागं, साउअं मण्णए पिओ ।। कम्मि वि नयरे एगो धणिओ आसि । तस्स दुण्णि भज्जाओ संति । एगा पइवच्छला जुण्णा, अवरा य नवीणा, सा पइम्मि नीरागा वट्टइ । थीसहावाओ परुप्परं किलेसं वाक्कलहं च कुणंतीओ दळूण तेण धणिएण भिन्नघरंमि ताओ ठविआओ । सो मूढप्पा नवीणाए भज्जाए गुणे पासेइ, जुण्णाए दोसं निरिक्खेइ । पइदिणं वारगेण ताणं घरे वसइ । जया जुण्णाए वारगो आगच्छइ, तया सा पइं बहु सम्माणेइ, ससिणेहं सुपक्कं सरसं भोयणं भुंजावेइ, तह वि सो भोयणदोसं चिय कहेइ – “तए सुट्ट न रंधिअं, दुपक्कं नीरसमन्नं कयं, रंधिउं न जाणासि ? तुवत्तो सा नवीणा पिआ सोहणयरं सरसमन्नं निम्मवेइ" । एवं सो रागंधो जुण्णं भज्जं निदेइ । नवीणा कयाइ अवमाणं करेइ, नेहरहिया सा जेमावेइ, तह वि मूढो तं चिअ पसंसेई, एवं कालो गच्छइ ।
__एगया जुण्णभज्जाघरंमि भोयणट्ठाए सो समागओ, सा सब्भावपुरस्सरं सक्कारिऊण तस्स साउं सुरसं पक्कन्नं थालीए परिवेसेइ । तह वि सो वएइ – "तुमए सोहणं रंधिअं न, एयं मज्झ नीरसं आभाइ, तओ तुं तीए नवीणाए भज्जाए घरंमि गंतूण किंपि वंजणं आणेहि, जओ तेण वंजणेण सह एयमन्नंपि मम रोएज्जा" । तओ सा मूढं पियं नाऊण नवीणप्पियाए घरंमि वच्चिऊण पिअस्स हेउं सागं मग्गेइ, कहेइ – “मज्झ रंधिअमन्नं पिअस्स न रोएइ, तओ साउयरं किंपि वंजणं देसु" । तओ दुट्ठा सा गोमयं गिण्हिऊण तेल्ल-मिरिआईहिं वग्घारिऊण देइ । तं च सा गहिऊण घरंमि गंतूण पइस्स देइ । सो भुंजमाणो तं बहुं पसंसंतो मूढो भज्जं कहेइ – “केरिसं तीए साउयरं रंधिअं, तुमत्तो वि अईव सोहणयरं निम्मिअं"। एवं रागंधो सो असुहं पि सुहं मन्नमाणो हरिसेणं भुंजइ । जुण्णाए भज्जाए "एवं छगणनिम्मियं वंजणं" ति सच्चं कहियं पि सो मूढो न मन्नेइ । उवएसो -
दिट्ठिरागेण अंधस्स, दिद्रुतं नाणदायगं । नच्चा तं सुहमिच्छंतो, दूरओ परिवज्जए ॥ अइरागंध-धणिअस्स कहा समत्ता ॥
- सूरीसरमुहाओ
८०
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org