SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ तत्थ एगस्स वणियस्स आवणे समुवविट्ठो । तम्मि दिणम्मि नयरे कस्सई देवस्स महूसवो आसि । सो वणिओ धूव-विलेवण - वासाईणं विक्केउं लग्गो, जया सो पुडियाणं बंधं काउं न पारए, ताहे सो सत्थवाहसुओ साहेज्जं काउमारद्धो । पत्ते भोयणकाले वणिएण सो भणिओ 'मम पाहुणो भव' । तेण भणियं – 'नाहं एगागी, अण्णे वि मज्झ तिण्णि वयंसा बाहि संति' । तया वणिएण भणियं ‘ते वि लहुं आकारिज्जंतु' । सव्वे ते समागया । तेण तेसिं सव्वेसिं अइगउरवसारमायरं काउं भोयणं दिणं । एवं तस्स भोयणवए पंचरूवगं लग्गं । बीयदिणे सेट्ठिसुओ भोयणदाणे पइण्णं काऊण निग्गओ । सोहग्गियजणेसु सिररयणसारिच्छो सो गणिगावाडगमज्झट्ठियपवरदेवकुले उवविट्ठो । तत्थ तया पेच्छणगखणो महं आसि । एगाए गणियाए धूया नवजोव्वणुब्भडा नियसुभगत्तणमउम्मत्ता कंपि पुरिसं रमिउं न इच्छइ । सा तं दट्टु अक्खित्तमाणसा पुणो पुणो वि पेक्खिउं समाढत्ता । एस वइयरो गणियाए मुणिओ, सा सतोसचित्ता तं सेट्ठिपुत्तं आमंतिय नियगेहं नेऊण तस्स धूयं पणामेइ । सेट्ठिपुत्तवयणेण चउण्ह वि तओ भोयण - तंबोल - वत्थमाइओ रूवगसयमोल्लो उवया विहिओ । का मम तइयदिणे अमच्चसुओ बुद्धिपहाणो निवघरम्मि गओ, जत्थ विवाया बहुविहा भूरिकाला य वट्टंति । तत्थ दो महिलाओ एगं पुत्तं घेत्तुं उवट्ठियाओ । ताहिं अमच्चो भणिओ " भो सामिय ! विण्णत्ति सुसु - अम्हाणं भत्ता लहुअम्मि पुत्तम्मि जाए समाणे देसंतरे मरणं पत्तो, बालो न जाणेइ जणणी एआसिं ति । तओ नियडिसहावा सवत्ती कहे मज्झ धणं ममं चिय, जओ अयं पुत्तो मइ जाओ, ता जीइ एस पुत्तो, दविणं पि तीइ निच्छयं होइ । एयस्स विवायस्स निण्णयत्थं तुम्हं समीवे आगयाणं अम्हाणं बहुकालो लग्गो, ता जह अज्ज एसो विवाओ परिच्छिज्जइ तहा कुणसु" । अमच्चेण पुत्तं धणं च ताणं थीणं दाऊण भासियं - "एस विवाओ अउव्वो, कहं छिज्जिस्सइ सुहं" इअ भणिरे अमच्चे, तया अमच्चपुत्त्रेण भणियं “हे अमच्चवर ! जइ तुम्हाणमणुन्ना सिया, तया एयं विवायं अहं खु छिंदामि' । अणुमन्निएण तेण अमच्चपुत्तेण ता दो वि महिलाओ भणिआ "एत्थ धणं पुत्तं च उवट्टवेह" । ताहिं तहा कए, उवणीयं करवत्तं, धणस्स दो विभागा कया, पुत्तस्स दुभागकरणाय नाभिदेसे जाव करवत्तं आरोवियं ताव सुयजणणी 'न अन्नह छिज्जइ एस विवाउ' त्ति निक्कित्तिमनेहेण भरिआ भणइ " दिज्जउ विमाऊए पुत्तो वित्तं च, मा होउ सुयमरणं" । अमच्चसुएण नायं - 'एसो सुओ इमाइ, न इमीए' । निद्धाडिया तओ सा विमाया । पुत्तो धणं च सच्चजणणीए अप्पिअं । एवं - स मंतिवरो तस्स तारिसबुद्धीए संतुट्ठो तं अमच्चपुत्तं नियमंदिरे नेऊण दीणाराणं सहस्सं तस्स देइ । पत्ते चउत्थे दिवसे रायसुओ 'जइ मम रज्जसंपत्तिपुण्णाई सिया, तो बाढं उग्घडंतु' इअ चिंतमाणो नयरमज्झे निग्गओ । अह तप्पुणोदएण तक्खणे तप्पुरराया अपुत्तो अणिमित्तमेव पंचत्तं पत्तो। रज्जजोगपुरिसस्स गवेसणा पउत्ता, तया नेमित्ति - आइट्ठो सो रायसुओ तस्स रज्जम्मि ठविओ । तओ चत्तारि वि मिलिया पहिट्ठमणा परोप्परं पभणंति - " कित्तिअं अम्हाणं सामत्थं ?", तओ एवं भणंति - - Jain Educationa International - - ७८ - For Personal and Private Use Only - - - - www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy