________________
पाइयविन्नाणकहा आचार्यविजयकस्तूरसूरिः
प्राकृतविभागः
कथा
दक्खत्त-रूव-बुद्धि-पुण्णाणं मुल्लंमि निवाइपुत्ताणं कहा
दक्खत-रूव-विन्नाण-पुण्णाणं चोत्तरोत्तरं ।
मुल्लं नेयं इहं लोगे, रायपुत्ताइणो जहा ।। कत्थ वि नयरे निव-मंति-सेट्ठि-सत्थवाहाण चत्तारि पुत्ता पवित्तचित्ता कलाकलावविउणो आसि । ते अन्नोन्नदढनेहा खणमेत्तं पि विरहं न सहति । अन्नया ते पभणंति - "जेण देसंतरम्मि गंतूण अप्पा न तोलिओ, कज्जारूढस्स मम सामत्थजोगो को अस्थि इअ न णायं, सो जणमज्झम्मि किं गणणं लहेज्ज? अओ अम्हाणं देसंतरे गमणं जुत्तं" । तओ नियनियसामत्थपरिक्खाहेडं नियतणुमेत्तसहाया ते सव्वे पभायसमए देसंतरं चलिया। दिणद्धसमए एगम्मि पुरे पत्ता, अन्नायकुलसीला कत्थई देवभवणाणे ओइण्णा । कहं अज्ज भोयणं होहि त्ति भणिराण सत्थवाहसुओ “भो ! अज्ज मए भायणमुप्पाइऊपण देय''मिइ भणइ । तओ तिन्नि वि तहिं ठवित्तु एगागी नगरंतरं गओ ।
७७
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org