SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ मौनं सर्वार्थ साधनम् * अध्यक्षः संस्कृतविभागः अस्माकं पूर्वजैः ये ये शास्त्राणि रचितानि तस्मिन् मानवजीवनस्य कल्याणाय बहवः सूत्राणि श्लोकानां मध्ये न्यस्तानि । तस्मिन् “मौनगुणम्" एकं चानन्यम् । यतः गृहे गृहे ये ये कलहापि प्रवर्तन्ते, तेपां न्यूनीकरणाय किं वा अपारणाय जिह्वानियंत्रणम् अतीव आवश्यकम् । यतः परस्पराक्षेपाणि व जिह्वानियन्त्रणस्य अभावः सूचयति । अस्माकं साहित्ये कालिदासभासादि बहवः कवयः सन्ति । तेषां मध्ये भर्तृहरिः तु अन्यतमः । तैः नीतिशतके लिखितं यत् 'विशेषतः सर्वविदां समाजे मौनं एव अज्ञानताया: छादनम्” । किन्तु दैनन्दिनव्यवहारे रसनानियंत्रणम् सर्वैः संयमपूर्वकः साध्यम् - साधनीयम् वा यदि चेत् अस्माभिः मौनस्य अनुष्ठानम् सर्वथा सर्वदा च क्रियते चेत् तस्य सामाजिकलाभः अपि भविष्यति । एवमेव कौटुम्बिकलाभः अवाप्स्यति । जिह्वानियंत्रणे जनानां वा जनस्य वा ज्ञानम् वा आचरणं चिह्नितं भवति । यद्यपि कस्मिंश्चित् स्थाने मौनं विहाय वाणी वा वाक्व्यवहारः अपि प्रत्युत्तरदानाय आवश्यकः । अनेन प्रश्नानां समाधानं भवति । यदि चेत् एतादृशि सज्जता न भवेत् चेत् मौनान् मूकः गणयति । संक्षिप्ते कथनं यत् अस्माभिः मौनावस्थायाः माहात्म्यम् संधारणीयम् तथैव वाक्यवहारस्य आवश्यकताऽपि साधनीया । न विस्मरणीयम् यत् मौनं सर्वार्थ: साधनम् । Jain Educationa International अस्माकं संस्कृतभाषाध्यापकानां कीदृशी शोचनीया परिस्थितिरस्ति, फलतश्च तत्सकाशादधीतानां विद्यार्थिनामपि संस्कृतभापाज्ञानं कीदृशं भवेदित्येव केवलं दर्शयितुमत्र कस्यचन महाविद्यालयस्य संस्कृतविभागाध्यक्षेण प्रेषितो लेखोऽत्र यथातथं ( सम्मार्जनं सम्पादनं चाऽकृत्वा) प्रकाश्यते । (लेखकस्य नाम्नी निर्देशोऽत्र साकृतं परिहृतोऽस्ति ।) विद्वज्जनाः संस्कृतभाषाविदश्चाऽत्राऽर्थे स्वाभिप्रायं प्रदातुं प्राध्यन्ते । (सं.) ७६ - For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy