SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ व्यङ्ग्यकथा भिक्षुकाणां राजा मुनिकल्याणकीर्तिविजयः __एको राजाऽऽसीत् । पोपटसिंह इति तस्याऽभिधानमासीत् । राजत्वस्य महाभिमानमेव वहति स्म सः । प्रजाश्च तृणाय मन्वते स्म विविधाभिर्भङ्गीभिश्च पीडयति स्म । प्रजानां सर्वमप्यधिकारं सौविध्यं च स निर्मूलितवानासीत् । स कथयति स्म - 'अहं राजाऽस्मि । सर्वमपि वस्तु प्राप्तुं भोक्तुं च ममैवाऽधिकारोऽस्ति सर्वथा । सर्वमपि ममैव भविष्यति, प्रजानां कृते न किञ्चिदप्यवशेक्ष्यति' ।। एतेन सर्वेऽपि प्रजाजना भृशं दुःखिता आसन् । एतादृशो राज्ञोऽवबोधनार्थं ततो वा मुक्तिप्रापणार्थं तेषां पार्वे न कोऽप्युपाय आसीत् । अतस्ते निरन्तरं दुःखमभावांश्च सहमाना आसन् । राज्यस्यैकस्मिन् दूरस्थे प्रदेशे कश्चन महोद्यमः स्वाभिमानी च कर्षको वसति स्म । स राज्यस्य किमपि सौविध्यं नोपयुनक्ति स्म । केवलं स्वबलेनैव स कृषिकर्म कृत्वा धान्यं च प्राप्य विक्रीणाति स्म ससुखं च जीवति स्म । ___स स्वगृहस्य बहिभित्तौ फलकमेकं लम्बितवानासीत् यत्र तेन बृहदाकारैरक्षरैलिखितमासीत् – 'अहं मम गृहस्य राजा' इति । एकदा राज्ञः केचन सैनिकास्तद्गृहाभ्यर्णतो निर्गच्छन्तस्तं फलकं दृष्टवन्तः । तत् पठित्वा ते चकिता जाताः - कोऽयं रे राजा ? राज्यस्य राजा तु ज्ञातचरः, किन्तु 'गृहस्य राजा' इत्यस्य कोऽर्थो भवेत् ?' तैहि सत्वरं राज्ञे पोपटसिंहायैतत् सूचितम् । सोऽतीव क्रुद्धोऽभवत्, तं कृषिकं च राज्यसभायामाह्वाययत् । सोऽपि च कृषिको निर्भयतया राज्ञोऽग्रे उपस्थितोऽभवत् । तं दृष्ट्वैव राजा भत्सितवान् - 'राज्यमिदं मम, तदन्तःस्थितानि सर्वाण्यपि गृहाणि चाऽपि ममैव । ततश्च कथं त्वं तस्य गृहस्य राजा जातः ?' कृषिकेणोक्तं – 'प्रभो ! अहं राज्यस्य किमपि सौविध्यं न गृह्णामि, केवलं जेन कठोरपरिश्रमेण मया गृहं तन्निर्मितमस्ति । अतोऽहं तस्य राजाऽस्मि' । __राज्ञा कथितं – 'वृथा वचांसि मा वद । अस्मिन् राज्ये यत् किमपि पृथ्वी-जल-मृत्तिकादिकमस्ति तन्ममैवाऽस्ति । तव गृहमपि तेनैव निर्मितमस्ति, अतस्तत्र ममैव स्वाम्यं, नाऽन्यस्य कस्यचित् । झटित्येव ६१ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy