SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ स वणिगधिकं कोपाकुलो जातः । मध्याह्नसमये रेलयानं किञ्चन सङ्गमस्थानकं (Junction) प्राप्तम् । अत्र तैः यानं परावर्तितव्यमासीत् । अन्यस्य रेलयानस्याऽऽगमने इतोऽपि वेलाऽऽसीत् । अतः सर्वेऽपि यथार्ह भोजनार्थं प्रवृत्ताः । स वणिगपि कस्यचिद् वृक्षस्याऽधस्तात् स्वोपस्करं स्थापयित्वा भोजनं प्रारभत, स्वामिनं चोपालब्धुमपि प्रवृत्तो यथा सर्वथाऽशक्तोऽस्ति भगवान् यो निजभक्ताय जलबिन्दुमपि नैव प्रापयति !' स्वामी तु कमपि प्रतिकारं न कुर्वन् प्रतिभावं चाऽयच्छन् मन्दमन्दं स्मित्वेतस्ततश्चङ्क्रमणं कृतवान् । अचिरादेव कश्चन जनो बृहदाकारं करण्डकमेकं जलपात्रं च गृहीत्वा धावं धावं समागतः । वृक्षस्याऽधस्तादेवैकत्र स्वच्छे स्थाने तेनैकः कटः प्रसारितः, करण्डकाच्च स्थालकमेकं निष्कास्य तत्र पूरिकाः शाकं मिष्टान्नं च परिवेषितम् । ततः जलपात्रं हस्ते गृहीत्वा स्वामिनं निवेदितवान् – 'कृपयाऽत्रोपविश्य भोजनं स्वीकरोतु स्वामिन् !' । स्वामी साश्चर्यं तं निरीक्षितवान् । इतश्च वणिगपि स सोत्कण्ठमेतद् विलोकयति स्म । स्वामिना समार्दवमुक्तं - 'बन्धो ! को भवान् ? नाऽहं भवन्तं परिचिनोमि जानामि वा । मन्ये भवतो भ्रमो जातोऽस्तीति, यतोऽहमैदम्प्राथम्येनाऽत्राऽऽगतोऽस्मि, तत्कथमिव भवान् मत्कृते भोजनमानीतवान् ? नूनमेतदन्यस्य कस्यचित् कृते स्यात्' ।। ____ अपरिचितेन तेन जनेन नम्रतयोक्तं – 'स्वामिवर्य ! भोजनमिदं भवदर्थमेवाऽहमानीतवानस्मि वस्तुतोऽहं भोजनविक्रयिकोऽस्मि । अद्यः प्रातःकाले मया पूरिका-शाक-मिष्टान्नादिकं भोजनं प्रगुणीकृतमासीत् । तच्च मध्याह्नात् पूर्वमेव विक्रीतं मया । ततश्च प्रत्यहमिवाऽद्याऽपि शयितोऽहं सुखनिद्रया सप्तोऽहं स्वप्ने दष्टवान यद भगवान मम समीपमागत्य स्वीयचरणस्पर्शेन मां जागरितवान । 'स्वप्नोऽय' मिति चिन्तयन्नहं पुनः शयितः पार्वं परावर्त्य । ततो भगवताऽहं पादेन मृदुतया प्रहृत्य जागरितः कथितश्च यद् - "भक्तो मे एकः सन्यासी रेलस्थानके आगतोऽस्ति, स च बुभुक्षितस्तृषितश्चाऽस्ति । अतस्तस्य कृते भोजनं जलं च गृहीत्वा गच्छ सत्वरं, भोजय तं, जलपानं च कारय' । ततोऽहं भगवदादेशं शिरोधार्यं कृत्वा झटिति भोजनं निर्माय शीतलजलेन सहाऽत्राऽऽनीतवान् । कृपया हस्त-पादादिकं प्रक्षाल्याऽत्र कटे उपविशतु, आतृप्ति भोजनं च करोतु । भवत्कारणत एवाऽद्य मे भगवद्दर्शनं जातं तत्पादस्पर्शानुग्रहश्चाऽपि सम्पन्नः' – एवं कथयन्नेव स स्वामिनं साष्टाङ्गं प्रणतवान् ।। ___एतत् सर्वं निरीक्षितवान् स वणिक् सर्वथा लज्जावनतशिराः स्वामिनः पादयोः पतित्वा क्षमां याचितवान्, स्वामिनश्च हृदयं गादीभूतं नेत्रे च प्रेमाश्रुक्लिन्ने आस्ताम् !! (गूर्जरमूलं - श्यामकुमारी सौजन्यं - भूमिपुत्रः) Jain Educationa Interational F . For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy