SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सत्यघटना योगक्षेमं वहाम्यहम् मुनि कल्याणकीर्तिविजयः रेलयाने उपविष्टस्यैकस्य युवसंन्यासिनः समीप एवैको वणिगुपविष्ट आसीत् । संन्यासिनो मुखं सर्वथा निर्विकारं स्वस्थं शान्तं चाऽऽसीत्, तच्च दर्शं दर्शं वणिग् अस्वस्थो जातः । स हि 'साधव एते परान्नपुष्टाः परोपजीविनः सन्ति, समाजस्य च भारभूता वर्तन्ते' इत्यादिकं दृढतया मन्वानः कश्चन समाजसेवकम्मन्य आसीत् । एनं युवसन्यासिनं च दृष्ट्वा तज्जिह्वा परामर्शदानाय कण्डूयते स्म यथा 'जनानां वञ्चनं त्यक्त्वा परिश्रमेण धनमर्जयित्वा जीवननिर्वाहः कर्तव्यो भवादृशैर्दृढकायैर्युवभिः' इत्यादि । वृत्तान्तोऽयं प्रायः सपादशतवर्षेभ्यः पूर्वं घटितः । संन्यासी आसीत् स्वामी विवेकानन्दः । अमेरिकादेशे प्रवृत्तायां सर्वधर्मपरिषदि महत् साफल्यं प्राप्य स नचिरादेव भारतदेशे समागत आसीत् । देशे सर्वत्र तस्य सम्माननं जायते स्म । इदानीमपि स राजस्थानप्रदेशे कस्यचन नृपतेरामन्त्रणं प्राप्य तद्राजधानीं गत आसीत्। ततो निर्गत्य स रेलयानेनाऽन्यत्र गन्तुं प्रवृत्त आसीत् । राज्ञा तस्मै बहु धनमर्पितं किन्तु तेन रेलयानस्य तृतीयवर्गस्य यात्रापणादृते न किञ्चिदधिकं गृहीतमासीत् । — ग्रीष्मर्तुः प्रवर्तमान आसीत् । वातावरणं घर्ममयमासीत् । जलमपि मूल्यदानेनैव लभ्यते स्म । स्वामिनः पार्श्वे किमपि धनं नाऽऽसीत्, अतः स जलं क्रेतुमसमर्थ आसीत् । तत्समीप एवोपविष्टः स वणिगिदं लक्षितवान् कथितवांश्च – 'किमेतत् ? भवत्पार्श्वेऽन्न - जलादिकं क्रेतुमपि धनं नास्ति !' । स्वामिना स्वस्थतयैव प्रत्युत्तरितं – 'महोदय ! भगवान् एव सदा मम निर्वाहं करोति सर्वविधमपि च सौविध्यं पूरयति, अतोऽहं वृथैव किमर्थं धनादिभारं वहेयम् ?' Jain Educationa International वणिजा चिन्तितं 'एनमुद्वेजयितुमयं श्रेष्ठोऽवसरोऽस्ति' । तस्य पार्श्वे शीतलजलभृतो घटो मिष्टान्न-फलादिभिः पूर्णश्चैकः करण्डक आसीत् । स वारं वारं करण्डकात् खाद्यं गृहीत्वा खादति स्म, घटाच्च जलं पिबति स्म, स्वामिनं चोपालम्भते स्म ‘भवतो भगवान् कीदृशो यः स्वीयभक्तस्य क्षुत्तृषादिपीडामपि न हरेत् ?' स्वामिनश्चित्तं स्वस्थं निराकुलं चाऽऽसीत्, तैः किमपि न प्रत्युत्तरितं न चाऽपि कोपः कृतः, अतः ५९ For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy