________________
अनुवाद:
यदि....
-
अनुवादकः - मुनिकल्याणकीर्तिविजयः
यदि...
तव परितः स्थिता जना यदि कोपाकुलाः स्युस्तत्कोपस्य निमित्तं च ते त्वामेव मन्येरन् तदाऽपि त्वं शान्त एव तिष्ठे:,
सर्वे जनास्त्वयि शङ्केरन् तदा त्वं स्वस्मिन् विश्वासं धारयेस्तेषां शङ्काशीलतां चाऽप्युदारमनसा सहेथाः,
प्रत्येकमपि कार्यं त्वं धैर्येण कर्तुं शक्नुयास्तथा न कुत्राऽप्यधृतिं समाचरे:, त्वां प्रति जना असत्यमाश्रयेयुस्तदाऽपि त्वमसत्यप्रयोगं न कुर्याः, जनास्त्वां धिक्कुर्यस्तदाऽपि त्वं तान् नैव धिक्कुर्याः,
जनान् प्रति त्वं दम्भं नाऽऽचरे:, मुखे मधुरो कार्ये च विषतुल्यो न स्याः, स्वप्नान् पश्येः, अथाऽपि वास्तविकता भूमौ सत्कार्यं कुर्या:,
विचारांस्तु कुर्या एव किन्त्वाचारमपि समाचरे:,
जय-पराजयौ त्वं समानभावेन स्वीकुर्याः,
त्वदुक्तं सत्यमपि खलाः विकृत्य जनसमक्षं कथयेयुस्तदाऽपि त्वं निराकुलीभूय तच्छृणुयाः, यदर्थं त्वं जीवनमेव समर्पितवान् तादृशमपि कार्यं कोऽपि विनाशयेत् तदा निराशो न भूत्वा सोत्साहं सोल्लासं च तत् पुनः कर्तुमारभेथाः,
आजीवनमर्जितं सर्वमपि हेलयैव पणीकर्तुं शक्नुयास्त्वं, तद्धानौ च विना वचनं पुनरर्जनमारभेथाः, जनसम्मर्दमध्यस्थितोऽपि त्वं सौजन्यं न जह्याः, राजभिश्च सहाऽपि सहजं सरलं च वर्तेथाः, शत्रुर्मित्रं वा त्वां व्याकुलीकर्तुं समर्थो न स्यातां, केनाऽपि सह च ते गाढसम्पर्को नैव स्यात्, कठिनमपि कालखण्डं त्वं स्वसामर्थ्येन सार्थकीकुर्याः
Jain Educationa International
जगत् सर्वमपि तवैव, त्वमेव सर्वस्य स्वामी विशेषतश्च
त्वं याथार्थ्येन मानवो जायेथाः ! |
囟
५२
For Personal and Private Use Only
आङ्ग्लमूलम्
रुडयार्ड किप्लिंग
www.jainelibrary.org