SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अनुवाद: यदि.... - अनुवादकः - मुनिकल्याणकीर्तिविजयः यदि... तव परितः स्थिता जना यदि कोपाकुलाः स्युस्तत्कोपस्य निमित्तं च ते त्वामेव मन्येरन् तदाऽपि त्वं शान्त एव तिष्ठे:, सर्वे जनास्त्वयि शङ्केरन् तदा त्वं स्वस्मिन् विश्वासं धारयेस्तेषां शङ्काशीलतां चाऽप्युदारमनसा सहेथाः, प्रत्येकमपि कार्यं त्वं धैर्येण कर्तुं शक्नुयास्तथा न कुत्राऽप्यधृतिं समाचरे:, त्वां प्रति जना असत्यमाश्रयेयुस्तदाऽपि त्वमसत्यप्रयोगं न कुर्याः, जनास्त्वां धिक्कुर्यस्तदाऽपि त्वं तान् नैव धिक्कुर्याः, जनान् प्रति त्वं दम्भं नाऽऽचरे:, मुखे मधुरो कार्ये च विषतुल्यो न स्याः, स्वप्नान् पश्येः, अथाऽपि वास्तविकता भूमौ सत्कार्यं कुर्या:, विचारांस्तु कुर्या एव किन्त्वाचारमपि समाचरे:, जय-पराजयौ त्वं समानभावेन स्वीकुर्याः, त्वदुक्तं सत्यमपि खलाः विकृत्य जनसमक्षं कथयेयुस्तदाऽपि त्वं निराकुलीभूय तच्छृणुयाः, यदर्थं त्वं जीवनमेव समर्पितवान् तादृशमपि कार्यं कोऽपि विनाशयेत् तदा निराशो न भूत्वा सोत्साहं सोल्लासं च तत् पुनः कर्तुमारभेथाः, आजीवनमर्जितं सर्वमपि हेलयैव पणीकर्तुं शक्नुयास्त्वं, तद्धानौ च विना वचनं पुनरर्जनमारभेथाः, जनसम्मर्दमध्यस्थितोऽपि त्वं सौजन्यं न जह्याः, राजभिश्च सहाऽपि सहजं सरलं च वर्तेथाः, शत्रुर्मित्रं वा त्वां व्याकुलीकर्तुं समर्थो न स्यातां, केनाऽपि सह च ते गाढसम्पर्को नैव स्यात्, कठिनमपि कालखण्डं त्वं स्वसामर्थ्येन सार्थकीकुर्याः Jain Educationa International जगत् सर्वमपि तवैव, त्वमेव सर्वस्य स्वामी विशेषतश्च त्वं याथार्थ्येन मानवो जायेथाः ! | 囟 ५२ For Personal and Private Use Only आङ्ग्लमूलम् रुडयार्ड किप्लिंग www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy