________________
विचारणम्
भोजराजसरस्वतीत्वेन प्रसिद्धैषा प्रतिमा किमम्बिकादेव्या: ?
कीर्तित्रयी __ पूर्वतन्यां शाखायां विदुषः श्रीरेवाप्रसादद्विवेदिमहोदयस्य भोजराजस्य सरस्वती' लेखः प्रकाशित आसीत् । तत्र प्रतिपादितमासीद् यदियं प्रतिमा नास्ति सरस्वत्या न चाऽपि भोजेनेयं स्थापिता, अपि तु यक्ष्याः कस्याश्चिदस्तीयं प्रतिमेत्यादि । एतदेवाऽनुसन्धाय किञ्चिदधिकमप्यत्र प्रतिपाद्यते । भोजराजसरस्वतीत्वेन प्रसिद्धायास्तस्या प्रतिमायाः पादपीठे प्रदत्तोऽभिलेख एवमस्ति -
औं । श्रीमदभोजनरेन्द्रचन्द्रनगरीविद्याधरी धर्मधीधीरो योऽखिलदेहिनां खलु सुखप्रस्थापनायाऽप्सराम् । वाग्देवीं प्रथमं विधाय जननीं पश्चाज्जिनानां त्रयी
मम्बां नित्यफलाधिकां वररुचिर्मूर्तिं शुभां निर्ममे ॥ इति । अत्र लेखे उल्लिखितः ‘अम्बा'शब्दो ध्याना:ऽस्तीति पूज्यगुरुवर्यैराचार्यश्रीविजयशीलचन्द्रसूरिभिः कथितम् । जैनशास्त्रानुसारं तु अम्बा अथवा अम्बिका नाम देवी द्वाविंशतितमस्य तीर्थकरस्य श्रीनेमिनाथभगवतस्तीर्थस्याऽधिष्ठात्री देव्यस्ति । मुख्यानि तल्लक्षणानि त्वेवं सन्ति - तस्या अन्यतमस्मिन् हस्ते आम्रफलैः सहिता सहकारवृक्षोपशाखा स्यात्, तत्पादयोः समीपे एकस्मिन् पार्श्वे बालकौ स्यातां, तद्वाहनं च सिंहो भवेत् । अन्यान्यायुधानि वस्त्राभरणादीनि तु यथार्ह विद्यन्ते एव ।
इदानी प्रतिमायाश्छायाचित्रं पश्यामश्चेत् तत्र पृष्ठस्थे किञ्चित्खण्डिते वामहस्ते आम्रफलोपशाखाया अवशेषो दृश्यते, वामपादासन्ने सिंहप्रतिकृतिरपि दृश्यते, दक्षिणपादसमीपे च बालक एको दृश्यते । अन्यच्च, सरस्वतीदेव्या मुख्यलक्षणानां वीणा-पुस्तक-कमण्डलु-जपमालादीनामेकतमदप्यत्राऽवशेषरूपेणाऽपि नाऽवलोक्यते प्रतिमायाश्छायाचित्रे । अतोऽस्माकमनुमानं त्वेवमस्ति यदियं प्रतिमा श्रीनेमिनाथभगवतस्तीर्थाधिष्ठात्र्याः श्रीअम्बादेव्या एव स्यात् यां कश्चन वररुचिनामा द्विजश्रावको निर्मापितवान् स्यात् ।
तथ्यं तत्त्वं च पुरातत्त्वविदः प्राचीनशिल्पज्ञाः शिल्पशास्त्रज्ञाश्चैव प्रकटयितुमर्हा इत्यलं विस्तरेण ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org