________________
परिहसन्त्या तया सूचितं यद् यदि भवद्भ्यो विजया(भङ्गा)पानं रोचते तर्हि तस्याऽपि प्रबन्धः कर्तुं शक्यते। अन्यथा शतपुष्पीप्रभृतिवनस्पतिनिर्मितं ठंडाई इत्याख्यं सुरुचिरं, सुस्वादु, सुशीतलं पेयं तु भव्येशो ह्य एवाऽऽनीतवान् । तस्य परीक्षणं क्रियताम् ।"
एतदुपरि सुहृदां सुदीर्घा विवेचना प्रासरद् यद् - विजया, भङ्गा वा कथं भारतीयान् कवीन् काव्यप्रणयनाय प्रेरयति स्म, किन्तु साऽपि परवर्तिनि काले एव प्रासरत् । भारतीयानां प्रतीकभूतं महिमशालि दिव्यं पेयं तु सोमरस एवाऽऽसीदिति निरणीयत । तच्चाऽद्य सुतरामलभ्यं, सोमलताया विलोपात् । "अतस्तस्य चाय-काफी-कोकाकोलाप्रभृतयो विकल्पा अपि स्वीकरिष्यन्तेऽस्माभिः, ते देशजा भवन्तु विदेशजा वा । यथा "स्त्रीरत्नं दुष्कुलादपि" पूर्वं स्वीकरणीयं घोषितम्, एवं "व्यसनरत्नं विदेशादपि" इति प्रसार्यतां घोषणा" इति मया निर्णयः प्रत्तः ।
एतस्य खण्डनं केनचन क्रियेत तत्पूर्वमेव पुनर्भव्येशस्य पुत्रः स्वपितरं सूचयितुमागतो यत् - स स्वसुहृदा जॉनी इत्याख्येन सह जन्तुचिकित्सालयं गच्छति, एकहोरावधौ प्रत्यावर्तिष्यते । भव्येशः परिहासविधया स्वसुतमपृच्छत् – “अरे त्वं तु मानवोऽभूः, जन्तुचिकित्सालये किमर्थं गच्छसि ?" हसतता किशोरेण सूचितं यत् स नाऽस्ति रुग्णः, प्रतिवेशिनां प्रियः श्वा पप्पी इत्याख्योऽस्वस्थः संजातः । स 'पामेरियन' इत्याख्यजातिविशेस्य शुनकोऽस्ति, सा जातिरुत्कृष्टा मन्यते । तं कुक्कुरशावकं जन्तुचिकित्सालये निनीषति जॉनी (तस्य मित्र), यस्य प्रियः, उत्सङ्गलालितश्चाऽस्ति पप्पी । 'लैपडॉग' इति संज्ञयोत्सङ्गलालिता एतेऽभिधीयन्ते । तेन सह गच्छति सः ।।
सर्वमिदं श्रुत्वा पुनः पशुपालनव्यसनस्य विश्लेषणमारभ्यत । उपमन्युरुदीरितवान् - "शृणुत । कुक्कुटपालनव्यसनस्य चर्चा तु समाप्तैव नाऽभूत्, कुक्कुरपालनव्यसनस्य प्रत्यक्षं प्रमाणमत्राऽधिगतम्। गृहे गृहे वैदेशिकाः श्वानो बुक्कन्ति, सस्नेहं कुक्कुरशावकाः परिपाल्यन्ते, शुद्धं दुग्धं पिबन्ति, उत्सङ्गेषु खेलन्ति । केनेदं शिक्षितम् ?" ___ मयोक्तं यत् - "कुक्कुराणां वृत्तानि तु भारतेऽपि श्रूयन्ते स्म । पश्यत, महाभारतकथाया अवसाने युधिष्ठिरेण सह केवलमेकः श्वा स्वर्गमारुरोह । विश्वामित्रेण च दुर्भिक्षकाले शुनोऽन्त्राणि पाचितानि खादितानि च। "अवा शुन आन्त्राणि पेचे" इति श्रुतिः ।" एतदुपरि श्रौतायन उपमन्युराक्रोशत् - "अरेऽल्पज्ञ ! किमेतेन तदिदं सिध्यति यद् युधिष्ठिरस्य विश्वामित्रस्य वोत्सङ्गे कुक्कुरा अखेलन् ? कुक्कुरा अपि भवन्ते स्म ग्रामेषु नगरेषु च, किन्तु ते गृहेषु प्रवेशमलभन्त इति कुत्र लिखितम् ? ते त्वस्पृश्या एवाऽमन्यन्त । श्मशानादिषु चतुष्पथादिषु वा न्यवसंस्ते, सुरक्षादिकर्म चाऽकुर्वन् । किं च विश्वामित्रो बुभुक्षितः सन् शुन आन्त्राणि पेचे, चखाद च इति कुत्र लिखितम् ? अरे वैधेय ! दुर्भिक्षनिवारणार्थं या पर्जन्येष्टिः क्रियते स्म तस्यां कदाचन केनचन शुन आन्त्राणामाहुतिरप्युपदिष्टाऽभूदिति जानासि किम् ? तस्यैवाऽऽख्यानमत्र श्रुतौ यद् विश्वामित्रः शुन आन्त्राणामाहुतिभिः पर्जन्येष्टिं चकार । 'न खलु विश्वामित्र: कुक्कुरपालनं करोति स्म । कुक्कुराणामिदं पूजाविधानं तु वैदेशिकानामेवोपदेशः ।"
४२
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org