________________
उपमन्युः श्रौतायनो वेदमनीषी वर्तते, अतस्तस्य वचनमार्षत्वेन स्वीकृतं सर्वैः । इदमपि सर्वसम्मत्या निरणीयत यद् भारते शुक-सारिकादीनां पालनं तु क्रियते स्म, ते गृहिणीनां कालयापनविनोदा अप्यासन्, दिनचर्याया अङ्गमपि, यथा कालिदासो मेघदूते ब्रूते 'प्रायैणैते रमणविरहेष्वङ्गनानां विनोदा" इति । किन्तु शुनकानामुत्सङ्गलालनं पूर्णतः पाश्चात्या परम्परैव । पाश्चात्येष्वेव देशेषु विविधानामाखेटककुक्कुराणां प्रजातयः प्रथिताः । कुक्कुरर्षभः (बुल डॉग), अलसेशः (अल्सेशियन), डामरमानवः (डॉबरमैन), पामरेणियनः (पामेरियन) इत्यादयः कुलीनाः श्वानः सर्वत्र पूज्यन्ते, तेषां संकरजा (क्रॉसब्रीड) अपि बहुमान्याः इति शुनकशास्त्रं सविस्तरं प्रत्यपाद्यत सर्वैरपि सुहृद्भिः ।
तदनन्तरं शीतलपेयमागतं, सर्वैः सानन्दमास्वादितं च । अस्मिन् विनोद-व्यसन-विश्लेषणात्मके काव्यशास्त्रविनोदे होरात्रयं व्यत्यगादिति यथैवाऽहमजानां, सुहृद्गोष्ठी विसर्जिता, सर्वे च स्वगृहान् परावर्तन्त । किन्तु तदारभ्य मदीये मानसे विचारचर्वणेयं सततमनुवर्तते यदयमस्माकं भारतो देशः पुरातन्याः संस्कृतेनिधिरक्षकोऽस्तीति सुविदितमेव । अस्मिन् देशे यावन्तो विदेशजा आक्रमितारो, व्यापारिणः, पर्यटका वा समायाता, यावत्सङ्ख्याकेभ्यो विविधेभ्यो देशेभ्योऽस्मिन् देशे वैदेशिका आयाता गतसहस्राब्दीषु, तावन्तो न कुत्राऽप्यन्यत्र गता भवेयुः । यथाऽद्य विश्वस्य सर्वेभ्योऽपि देशेभ्यो जना अमेरिकां गत्वा वसन्ति, भ्राम्यन्ति वा, तथैव पूर्वं भारतेऽभूदिति तु स्पष्टमेव । एतेभ्यो विदेशजेभ्यो भारतीयैः सुबहु शिक्षितमधिगतं चेत्यपि स्पष्टम् । यच्चैतेभ्यो वैदेशिकेभ्यः शिक्षितं तन्मध्ये कियदुत्कृष्टमासीत्, कियन्निकृष्टं, कियद्धितावहं, कियदहितम्, इति किं केनचनाद्यावधि विवेचितम् ? अद्याऽस्माकं सुहृद्गोष्ठयां यन्निर्णीतं यद् यावन्ति व्यसनान्यद्य देशे प्रचलितानि तानि प्रायशः सर्वाण्यापि विदेशविलासिवंशैरत्राऽऽनीतानि, किं तत्र कश्चन सत्यांशोऽस्ति ? यद्यस्ति तर्हि तादृशं विश्लेषणं किमस्माकं कर्तव्यतां नाऽधिगच्छति ? यदि नाऽस्ति तर्हि किमस्माभिर्न स्पष्टीकरणीयं यदेवंविधा विनोदाः, एवंविधानि व्यसनानि च भारते पूर्वमप्यवर्तन्त, अद्याऽपि सन्ति । तेषु व्यसनेषु कियती भारतीयता, कियती च पाश्चात्यता, कियती मोगलीयताः कियती चाऽमेरिकीयता अध्येतुं शक्यते ? भवन्तो यदि विषयेऽस्मिन् किञ्चिन्मार्गदर्शन कुर्युस्तहि रात्रावद्य सानन्दं स्वप्स्यामि ।
(लेखकोऽयं महामहोपाध्यायः राष्ट्रपतिसम्मानितः, अध्यक्ष, आधुनिक संस्कृत पीठ, जगद्गुरु रामानन्दाचार्य राजस्थान संस्कृत विश्वविद्यालय, प्रधानसम्पादक "भारती" संस्कृतमासिक, भूतपूर्व अध्यक्ष, राजस्थान संस्कृत अकादमी
तथा निवेशक, संस्कृत शिक्षा एवं भाषाविभाग, राजस्थान सरकार)
C/8, पृथ्वीराज रोड,
सी-स्कीम, जयपुर-३०२००१ -०१८१-२३७६००८
४३
For Personal and Private Use Only
www.jainelibrary.org
Jain Educationa International