________________
ललितकथा
वैविध्यमयी व्यसनवीथिका ।
देवर्षिकलानाथ शास्त्री
ग्रीष्मावकाशः खलु शिक्षणकर्मणामस्माकं बहुमूल्यो निधिः । अयमेव चाऽन्येषां प्रशासनादिषु शिक्षेतरकर्मसु नियोजितानामसूयाकारणम् । ते न जानन्ति यद् वयं शिक्षणकर्माणो ग्रीष्मावकाशेऽस्मिन् व्यस्ततरास्तिष्ठामः । परीक्षाणामुत्तरपुस्तिकानां मूल्याङ्कनं, योजनानिर्माणादीनि कार्याणि, प्राशासनिकादीनि च विविधान्यन्यकार्याण्येषु दिवसेष्वेव क्रियन्ते । ऐषमस्तादृशान्यन्यकार्याणि नाऽपतन्ममोपरि । अतोऽहमस्मिन् ग्रीष्मावकाशे नाऽभूवं व्यस्तः । अस्मन्मित्राणि भव्येशः, उपमन्युः, श्रौतायनः, चातक इत्यादयोऽवश्यं कार्यव्यापृता भवेयुः । तत एव तु तेऽस्मिन् ग्रीष्मावकाशे पर्वतविलासाय न गताः । अन्यथा तु प्रत्यब्दं कस्मिंश्चन शीतले गिरिशिखरस्थले (Hill Station) सपरिवारं गच्छन्ति ते । अहमपि प्रायशो गच्छामि । किन्तु वयं न गता अस्मिन् वर्षे । स्वगृहे स्थितोऽहं कार्यविहीनमात्मानमन्वभवम् । किन्तूक्तमेव भगवता कृष्णेन "न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्' । अपरं च, अकर्मण्यामिमां स्थितिमसह्यामन्वभवम् । अतो यथैव भगवान् भुवनभास्करोऽस्ताचलमस्पृशत्, अहं सुहृत्संल्पपादिकर्मकाण्डाय प्रो.भव्येशस्य भवनं प्रति प्रतिष्ठे। ___ तत्र गत्वा किं पश्यामि यदन्ये सुहृदस्तु पूर्वमेव भव्येशस्य गृहे कृतोपवेशना आसन् । मया पृष्टम् - "अरे यूयमपि सर्वे कर्मविहीनाः, स्वतन्त्राः स्थ किम् ? यद्येवं तर्हि किमिति न सूचितोऽहम् ?" भव्येशः प्रहृतवान् - "बन्धो ! अस्माभिश्चिन्तितं यत्त्वं ग्रीष्मस्याऽस्याऽपराह्ने निद्राणः स्याः, अतो वयमेवाऽत्र समवेताः" । मया प्रतिप्रहारः कृतः - "अरे, निद्रया, कलहेन वा समययापनस्य तु युष्माकमेव प्रवृत्तिनिमित्तम् । उक्तमेव, "व्यसनेन मूर्खाणां निद्रया कलहेन वा' । मम तु काव्यविनोदः, शास्त्रविनोदो वा..." | मध्येवाक्यमेव कविप्रवरोऽस्मन्मित्रं चातकः प्रोवाच – “साध्वनुमितं त्वया । अद्य त्वस्माकं प्रयोजनं व्यसनेन कालयापनस्याऽभूत् ।" "कीदृशं व्यसनम् ?" इति पृष्टेन चातकेन सुमहती शाब्दबोधप्रक्रिया प्रसारिता – “अरे ! व्यसनानां प्रकारान्, संख्यां वा कोऽपि परिमातुमर्हति किम् ? कार्ड(ताश)क्रीडा, द्यूतम्, अक्षक्रीडा, चेस(शतरंज)क्रीडा, चतुरंगः(चौपड़), कैरमक्रीडा इत्यादयः क्रीडाः, सुरापानं, धूम्रपानम् इत्यादीनि पानानि, ताम्बूलचर्वणं, तमालचर्वणम् इत्यादीनि चर्वणानि तु गृहान्तः करणीयानि व्यसनानि । बैडमिन्टनप्रभृतयः क्रीडा गृहपरिसरेऽनुष्ठातव्याः । चलचित्रपटदर्शनम्, पतगिकोड्डायनं (Kite-flying), गोल्फप्रभृतयः क्रीडाश्च गृहाद् बहिरनुष्ठातव्या इति न जानीथ किम् ? ?"
३६
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org