SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ हानिकरैवाऽस्ति, यत इच्छैव मोह:, मोहस्तु हानिकर एवाऽस्ति । किं जानासि त्वम् - कीदृशी कियती चेच्छोत्पद्यते ? इति । इच्छाया आरम्भोऽपि बाधारूप:, इच्छायाः पूर्तिरपि बाधारूपाऽस्ति यत इच्छाया मूलमस्त्यतृप्तिः, तच्छिखरमस्त्यहङ्कारः । एवमतृप्तिरहङ्कारश्चैव विविधेच्छानां जन्मदात्र्यस्ति । इच्छापूर्ती सत्यं जनो हसति प्रमोदते च तदपूर्तौ च रोदिति उद्विजति च । एवमिच्छापूर्ती सत्यां चित्तेऽहङ्कारः प्रकटति- मम सदृशः कः ? यदिच्छामि तद् भवत्येव, इति । अत इच्छाया उपरि विवेकरूपोऽङ्कुशो भवेत्तर्हि केषाञ्चिदपि सामर्थ्यं नास्ति यत्त्वामुद्वेजयेत् । I विवेको नामाऽऽत्मनो हिताहितयोर्निर्णयनम् । त्वं यत्किमपि कार्यं कुर्यास्तत्रैतत्कार्यं मे हितकरं नवेति विचिन्त्य कार्यं करणीयम् । अहितकरप्रवृत्तेस्त्यागः करणीयः, आस्तां तत् कार्यमीप्सितमपि स्यात् । इच्छां रुचि बाह्यसुखं च गौणीकृत्याऽऽत्महितमेव प्रधानीकृत्य प्रवर्तनीयम् । वस्तुतः कस्मिन्नपि कार्ये विवेकः केन्द्रीकरणीयः । विवेकस्तु दीपतुल्योऽस्ति । एक एव दीपकोऽपि बहून् दीपान् प्रद्योतयति, तथैव विवेकरूपो दीपकोऽपि सद्गुणरूपान् बहून् दीपान् प्रकटयति । भो ! यथा प्रगाढान्धकारं विनाशयितुं सहस्रवोल्टप्रमाणविद्युद्गोलकानि नाऽऽवश्यकानि, किन्तु केवलमावश्यकोऽस्ति लघुदीपः; तथैव चित्ते प्रवर्तमानं मोहान्धकारं संसार-धन-स्नेहिजनानां गाढासक्तिं चाऽपास्तुं वैराग्य-ज्ञान- क्रिया- तपइत्यादिकानि आवश्यकानि, किन्तु तत्राऽत्यावश्यंकोऽस्ति विवेकरूप एकोऽपि दीपकः । यतो विवेकशून्या धर्मक्रियाऽपि निरर्थिका । अत एव लोकैर्दीपकसदृशो विवेको वर्णितः । विवेको नाम प्रकाशो बोधश्च । मोहो नामाऽन्धकारोऽज्ञानं चेति । भो ! आत्मनोऽहितकरी या काऽपि प्रवृत्तिरज्ञानमेवोच्यते । अज्ञान्येवाऽहितकरं कार्यं कर्तुं प्रयतते, न च विवेकी । उक्तं च - ज्ञानस्य फलं विरतिः । विरतिर्नाम त्यजनम्, अशुभकार्याद् विरमणं च । अशुभस्याऽऽचरणमज्ञानाद् जायते तथैव शुभस्याऽऽचरणं न करणीयं तदप्यज्ञानादेव जायते । अत एव मोहोऽज्ञानमुच्यते । पूज्यपादश्रीहरिभद्रसूरीश्वरैः योगशतके कथितम् - अण्णाणं पुण मोहो ॥५१॥ अत्रोपरि वर्णितेनाऽर्थरूपेणाऽज्ञानशब्दः स्वीकरणीयः, किन्तु न किमपि ज्ञानं, न कोऽपि बोधः इत्यप्यज्ञानमुच्यते, तदत्र न स्वीकरणीयम् । एतयोर्द्वयोरज्ञानयोर्मध्ये महदन्तरमस्ति । एकमज्ञानं ज्ञानावरणीयकर्माधीनमस्ति, अन्यच्च मोहनीयकर्माधीनमस्ति । एतदज्ञानं त्वतीव हानिकरमस्ति, तथाऽनेकभवपर्यन्तं पीडयति । Jain Educationa International ३२ For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy