________________
गीताश्लोकांस्त्रिचतुरान् कण्ठस्थीकृत्य दुर्जनः । प्रतारयत्यचतुरान् सभायां शुक्रवत् पठन् ॥६७॥ वृषभो निर्विषाणोऽयं पुच्छहीनश्च जम्बुकः । अदंष्ट्रः कालसर्पश्च दुर्जनस्तर्जनस्सताम् ॥६८॥ योजयत्येव कपटं पूजयन्नपि दुर्जनः । भोजयलपि मृष्टानं चामरैर्वीजयलपि ॥६९॥ यस्य रोषाज्जगत्प्लोषो यस्य द्वेषाज्जनक्षयः । यस्य दोषात् सतां क्लेशो दुर्जनो दुर्जयो हि सः ॥७०॥ अवज्ञा सर्वविद्वत्सु प्रज्ञा पविनाशने । प्रतिज्ञा शान्तिभङ्गे च ख्यातं दुर्जनलक्षणम् ॥७१॥ निष्कारणं प्रजायन्ते केषुचिद् द्रुषु कण्टकाः । दुर्जनेषु च मात्सर्यद्वेषक्रोधमदाः सदा ॥७२॥ मयूरदुर्जनौ लोके ख्यातौ प्रकृतिगर्विणौ । चारेणाऽऽद्यो धिनोत्यस्मान् धुनोत्यन्यो मनस्सदा ॥७३॥ दनुजेन्द्रो रामजायां जहार जनकात्मजाम् । चौर्यं चञ्चलचित्तानां दुर्जनानां निसर्गजम् ॥७४॥ कंसो जिघांसुः श्रीकृष्णं निजघान बहून् शिशून् । दुर्जनः कस्यचिच्छत्रुर्मुग्धान् अन्यान् विहिंसति ॥७५॥ विष्टपे दुष्टभूयिष्ठे कष्टं शिष्टस्य भाषणम् । लोके काकैः समाकीर्णे कथं कूजतु कोकिलः ॥७६॥ सर्वो गर्वोऽपि तेऽखर्चः पर्वतायैव शाम्यतु । काठिन्ये त्वादृशा दुष्टाः सन्ति सर्वत्र भूतले ॥७७॥ बोभूयन्ते वचस्सा दुर्जनाननकानने । निन्दा तेषां तीक्ष्णदंष्ट्रा द्वेषः क्ष्वेडस्तु मारकः ॥७८॥ परनिन्दा स्वप्रशंसा दानाभावः प्रतिग्रहः । पौरोभाग्यं गुणे मौनं स्पष्टं दुष्टस्य लक्षणम् ॥७९॥ सज्जनाः सभयास्सन्ति दुर्जना भान्ति निर्भयाः । निलीयन्ते क्वाऽपि हंसा विजृम्भन्ते च वायसाः ॥८०॥ जिज्ञासया न पृच्छन्ति प्राज्ञं किञ्चन दुर्जनाः । अनिच्छन्नप्यच्छमतिः स यच्छत्युत्तरं शुचि ॥१॥
१४
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org