SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ दुर्जनशतकम् एच्. वि. नागराजराव् जिना जयन्ति जीवेभ्यो जातेभ्यो जगतीतले । दुर्मदैर्दुर्जनैर्दत्तं दुःखं दग्धुं धृतोद्यमाः ॥१॥ कृष्णः करोतु कुशलं कालिन्दीकूलकेसरी । तर्जयन्तश्च गर्जन्तो दुर्जना येन भर्जिताः ॥२॥ दुर्जनानां स्वभावं च सतां क्लेशं च तत्कृतम् । विवरीतुं नागराजो विद्वान् शतकमभ्यधात् ॥३॥ ब्रह्मा विष्णुश्च शम्भुश्च विलसन्ति दिवौकसः । विहाय तान् दुर्जनानां काव्यं कस्माच्चिकीर्षसि ॥४॥ इति पृच्छन्ति विद्वांसः सप्रश्रयमहं ब्रुवे । यन्निवारणमिष्टं स्यात् ते ज्ञेया आमया इव ॥५॥ समाजस्याऽऽमया दुष्टा वर्ण्यन्ते ते मयाऽधुना । तत्स्वभावं विजानन्तो जनास्तिष्ठन्तु जागृताः ॥६॥ हेतुः सज्जनदुःखानां केतुः कलिथस्य च । ओतुः सौजन्यदुग्धस्य दुर्जनो वर्धतेऽनिशम् ॥७॥ दुर्जनाः कपटाटोपपटवः कटुभाषिणः ।। कठोराः कष्टजलधौ सज्जनं मज्जयन्त्यमी ॥८॥ Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy