________________
तर्जयन्ति गिरा मुग्धान् भर्जयन्ति सुहृद्वजान् । वर्जयन्ति सुधीवृन्दं दुर्जनाः पापकारिणः ॥९॥ दुर्जनाः पण्डितंमन्याः खण्डयन्त्यखिलान् कवीन् । सत्यवाचो दण्डयन्ति मण्डयन्त्यसतीगिर: ॥१०॥ वर्णयन् मूर्खधनिनः सर्वदा कार्यचातुरीम् । आकर्णयंस्तत्प्रलापान दुर्जनोऽर्जति भोजनम् ॥११॥ कार्यं यदा साधनीयं गृह्णन्ति चरणौ तदा । कार्ये सिद्धे विकर्षन्ति दुर्जनास्तौ विना त्रपाम् ॥१२॥ नारिकेलस्य काठिन्यं दुर्गन्धो लशुनस्य च । कारवेल्लस्य तिक्तत्वं दुर्जनेऽस्ति गुणत्रयम् ॥१३॥ पूजयन्ति प्रशंसन्ति सत्कुर्वन्ति च पण्डितम् । दुर्जनाः स्वार्थसिद्ध्यर्थं तद्भङ्गे दूषयन्ति तम् ॥१४॥ पर्जन्य इव भूतेषु समदृष्टिर्हि दुर्जनः । निष्पक्षपातौ तौ यस्माज्जलं हिंसां च यच्छतः ॥१५॥ पर्जन्यरहिते देशे निर्जने दुर्जनं सृज । इत्युक्तः पद्मजः प्राह स मां तर्हि विहिंसति ॥१६॥ पुरोहितो वा राजा वा दासो वा गणको भटः । दुर्जनो यदि दूरात्तं त्यज मित्र सुखं भज ॥१७॥ येभ्योऽशिक्षत शास्त्राणि येभ्योऽलभत जीविकाम् । कष्टं दुष्टः स तान् शिष्टान् कृष्ट्वा पिष्ट्वा च नन्दति ॥१८॥ औदासीन्यं स्वदारेषु रासिक्यं च पस्त्रियाम् । धनोत्सर्गो वारनार्यां दुर्जने दृश्यते दृढम् ॥१९॥ मित्रं शत्रु तटस्थं च वञ्चयित्वाऽर्जितं धनम् । दुर्जनो द्यूतगेहेषु निर्लज्जं व्ययति स्वयम् ॥२०॥ यस्य क्रीडा शिष्टपीडा तोषणं परदूषणम् । विनोदो मित्रविद्रोहो वेधास्तं निर्ममे कुजः ॥२१॥ वाचंयमः कविगुणे कविदोषे तु वाक्पतिः । स्वोक्तिस्तुतौ चतुर्वक्त्रो दुर्जनो ज्ञायते न कैः ॥२२॥ दुर्जनो गृहमायाति दधानोऽतिथिकैतवम् । लब्धावकाशो हरते वित्तं गेहं च गेहिनीम् ॥२३॥
१०
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org