________________
कविकुलतिलकेभ्यः प्रणत्यञ्जलि: देवर्षिकलानाथशास्त्री
अजरामरकाव्यस्य प्रथमः कविः आदित्य-मङ्गलैयों द्यावाभूमी कविर्हि जग्रन्थ ।
तदनु निरन्तर-सर्गक्रमबद्धां काव्यपद्धतिं सुषुवे ॥ कोटिकल्पशतकेष्वपि यल म्रियते न जीर्यते जातु ।
आद्यं हि रचयितारं वन्दे तं देवमस्य काव्यस्य ॥ वाल्मीकिः
क्रौथीकारुणिकान्तरोत्थितमहत्-संवित्-प्रकाश-स्फुरन्मर्यादापुरुषोत्तमीयचरिताऽऽलोकैर्जगद् भासयन् । सीतायाश्चरितामृतं प्रकटयन्नुभावयन् मारुते
श्चारित्र्यं प्रतिभांशुभिर्विजये वाल्मीकि राद्यः कविः ॥ कालिदास-भारवि-माघ- वैदुष्यस्य द्रढिम्ने सुरगिरिसुधियोऽधीयते नैषधीयं जयदेव-श्रीहर्षाः
शृङ्गारोत्कर्षसिद्ध्यै सुरसिकजयदेवस्य गीतीणन्ति । यान्ति प्रौढार्थभङ्गीरधिजिगमिषवो भारविं वाऽथ माघं
किन्तु द्राक्षाम्रदीयःकृतिपरिचितये कालिदासं श्रयन्ते ॥ बिल्हणः
काव्यज्ञाः कलयन्तु कर्णकुहरे मोचारसस्पर्धिनीः शीताश्मप्रतिबिम्बिताउमलकलानाथप्रभासोदरीः । फुल्लत्-पल्लव-सौविदल्ल-विसरल्लोलम्बकल्लोलकूत्
कडूल्लिप्रतिमल्ल-बिल्हण-वचोवैदग्ध्यविस्तारिकाः ॥ जगन्नाथः
ललितां कवितां सहैव गुम्फन् रसगङ्गाधर-सिद्धशेमुषीभिः ।
लहरीषु लयं गिरां विवृण्वन् स जगन्नाथकृती विलक्षणोऽमि । मञ्जुनाथः
श्रीकृष्णकवेर्वंशे तैलङ्गानां विदां जनि लेभे । मथुरानाथकवीन्द्रो जयपुरविद्वत्-कुलाऽग्रगण्यो यः ॥ स हि मञ्जुनाथनाम्ना नूतनछन्दःसु नव्यकाव्यभिदाः । ललितनिबन्धकथोपन्यासादीन्यद्भुतानि जग्रन्थ ॥ नूतनपथप्रवर्तक-कृतये तस्मै स्व-नामधन्याय । कविवृन्दशिरोमणये श्रद्धासुमनांस्यभीक्ष्णमर्प्यन्ते ॥
__ -C/8, पृथ्वीराज रोड, सी.स्कीम, जयपुर ३०२००१
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org