________________
अत्रैवाऽहं पदानि गायन् दिनानि नेष्यामि । मां मुञ्चत'' इत्यवदत् ।
___ कार्यकर्तारोऽब्रुवन् “अज्ज ! त्वदीयं गानं यदि पूर्वसीमाया आरण्यकाः शृण्वन्ति तदेतन्नाऽलम् । किमेतत् पत्तनवासिभिर्विद्यावद्भिर्बुद्धिमद्भिर्न श्रोतव्यम् ? त्वद्गानं श्रोतव्यमिति बहवो महान्तः प्रतिपालयन्ति । तवाऽञ्जलिपूर्णं धनं कृष्णमणींश्च दास्यन्ति । तदुपरि राङ्कवेणाऽऽच्छादयिष्यन्ति प्रमाणपत्रं च दत्त्वा गौरवं सूचयिष्यन्ति' इति ।
सिद्धज्जस्य शिरः सदा त्रिहस्तदीर्घ चन्द्रकषायवर्णं वस्त्रं वेष्टयति स्म । कटेरधः वसनखण्डः । सामान्यतः सर्वैर्नीलकारैध्रियमाणं कोट् इति कथ्यमानं कवचं सिद्धज्जोऽपि धारयति स्म । स्ववस्त्रवेष एवाऽलंकारप्रायमिति, स्वेन गीतं सतां पदमेव परमपवित्रमिति च स भावयति स्म । निरन्तरं स ग्रामाद् ग्राममटति स्म । यत्रैव न्यवसत् तत्र नैवेद्यं लभते स्म । तदुपरि दानरूपेण दीयमानैः कृष्णधान्यनीवारादिभिः सिद्धज्जस्य स्कन्धे लम्बितो मूतः पूर्यते स्म । एवं सदा पूर्ण समुच्चलन्तं मूतं दर्श दर्श सिद्धज्जो भूलोके 'अहमेन महान् श्रीमान्' इति ज्ञातवान् । येषु सतां पदेषु तस्य विश्वास आसीत् तानि पत्तनवासिनो यदि श्रोष्यन्ति, तदपि समीचीनम्, तदपि पुण्यं कर्म – इति ज्ञात्वा अल्पीयसि क्लेशे जातेऽपि काऱ्याने उपविश्य स बेङ्गलूरुपर्यन्तं प्रयाणमकरोत् । विरोधिपक्षाणां सङ्घटनसमावेशस्य पूर्वस्मिन् दिन एव पत्रिकाद्वारा, आरक्षकगुप्तदलस्य द्वारा चाऽधिकारारूढपक्षस्य मुख्यमन्त्रिणं गृहमन्त्रिणं च तद्वार्ता प्राप्ता । अस्य प्रतितन्त्रं किं कर्तव्यमिति गृहमन्त्रिणि चिन्तयति सति सूर्योदयात् प्रागेव तत्राऽऽगतः संस्कृतिशाखामन्त्री वार्तां वहन् । युवजनसेवायाः संस्कृतेश्च विभागस्याऽत्युत्साही युवको मन्त्री । स च गृहमन्त्री च समानप्रदेशाद् आगतौ, अतो गुरुशिष्याविवाऽऽस्ताम् ।
संस्कृतिमन्त्री गृहमन्त्रिणः पुरस्तादासीनो वदति स्म "तं समावेशं छिन्न भिन्न धूलिसात् कर्तुं शक्तो बाणो मम निषङ्गे सिद्धोऽस्ति । भवद्विभागस्याऽऽरक्षकेभ्यो भवताऽऽज्ञा तु दातव्या" इति । "आरक्षका आज्ञां प्रतिपालयन्तः स्थिताः । भवता करिष्यमाणं तन्त्रं तु वदतु'' इति गृहमन्त्री अपृच्छत् । “मम सर्पास्त्रस्य विचार इदानीं माऽस्तु । समावेशस्य चतसृषु दिक्षु कोलाहलं जनयिष्यामि । तदा आरक्षकैर्यष्टिप्रहारो विधेयः । समागता जना भूमौ निपतेयुः । यदि त्रिचतुरा म्रियेरन्, स कलङ्को समावेशसङ्घटकानां मुखे लगेत् ।" एवं ब्रुवाणः संस्कृतिमन्त्री गुरुसमानस्य गृहमन्त्रिणः समक्षमेव श्मश्रूण्यस्पृशत् । एवं श्मश्रुस्पर्शनवेलायाम् "अहमेवाऽधिकारारूढे पक्षे बलसंवर्धनकारः, यवीयान् सन्नप्यहं मम बाह्वोर्बलेन पक्षमुत्थापितवान्" इति भावना तस्य मुखे निश्चलाऽवर्तत ।
"भवतु तावत् । समावेशः कथं वोज्जासनीय इति भवान् विचारयतु । अस्मदीया आरक्षकाः जनसमूहं खले व्रीहिमिव प्रताडयितुं सिद्धाः स्थास्यन्ति कस्यामपि घटिकायाम्" इति गृहमन्त्रिणा प्रोक्तम् । "तावद् भवता क्रियताम्, अवशिष्टमहं करिष्यामि । तन्मह्यं मुञ्चतु" इत्युक्त्वा युवमन्त्री आसनादुत्थितः । गृहमन्त्री गृहबहिभरपर्यन्तमागत्य युवानं मित्रमापृच्छय यदा प्रेषयत् तदा हर्म्य परितोऽन्धकारो न निवृत्त आसीत् ।
७९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org