________________
साम्प्रतम्
संस्कृतेन संस्कृताः, संस्कृते समुन्नताः ॥
डॉ. वासुदेव पाठक 'वागर्थ '
किं करणीयम् ?
संस्कृतसम्मानं करणीयम्, संस्कृतसेवार्थं सरणीयम् । संस्कृतनीत्या सञ्चरणीयम्, संस्कृतप्राप्त्या संतरणीयम् ॥
सर्वमेव संस्कृतं संस्कृते ॥ प्रान्तीयभाषाया मातृभाषाया वा महत्त्वमनिवार्यम् । एवं सत्यपि, संस्कृत-संस्कृत्याः संस्काराणां, भारतीयगौरवस्य च यत्र मूलाधारः, सा संस्कृतभाषा कथमपि नोपेक्ष्या, इति अवगन्तव्यम् । सैषा भाषा सुलभा सुबोधा च नैव दुर्बोधा । यः कामपि भारतीयां भाषां जानाति, स संस्कृतेन परिचित एव । यतः सर्वासु भाषासु, संस्कृताः, संस्कृतोद्भवाः, तत्समाश्च शब्दा: ८०% वर्तन्ते एव । एवं सति, संस्कृतस्य ज्ञानमन्यभाषाणां ज्ञानार्थं, विचाराणामेकसूत्रतार्थं, परस्परमादानप्रदानार्थं, एकताया भावनार्थं च समग्रस्य राष्ट्रस्य कृते संस्कृतमावश्यकम् ।
मातृवत् संस्कारदानं करोति सा, वयं च संस्कारामृतस्य पानं कुर्मः । वस्तुत:, मातुर्मूल्यमुपयोगिता वा नैव विचारणीया । तस्या वात्सल्यमेवोपकारकमुत्कर्षार्थम् । लाभान्विता एव वयं वात्सल्येन ।
एवं सत्यपि, अर्थप्रधानयुगेऽद्य, संस्कृतस्य कृते जनादरः प्राप्य: प्रलोभनमपि दत्त्वा ।
एतदर्थं, (१) व्यवसायेन संस्कृतस्य सम्बन्धः कार्यः । अस्माकं आयुर्वेद - ज्योतिष - वास्तुकर्मकाण्ड-न्यायार्थशास्त्रादीनां शास्त्राणामेतदर्थं बहुमूल्यं प्रदानम् । व्यवस्थापनाय, व्यापारकरणे चाऽपि संस्कृतस्य योगः कार्यः । विचारे व्यवहारे चाऽपि, संस्कृतज्ञानं नूनमुपकरिष्यति । (२) विविधसंस्थासु (धार्मिकसंस्थासु विशेषतः ) व्यवस्थापकः, संस्कृतज्ञ: (शास्त्री, आचार्य:, बी.ए., एम.ए. इत्यादि) प्राथम्येन कार्यः । शासनेन ( Govt. ) 'चेरिटी कमिश्नर' द्वारा एवं नियमतः कर्तव्यम् । (३) शालासु संस्कृतस्य शिक्षणमनिवार्यं कार्यम् । सर्वासु कथासु तत्र गुणानां गणनाऽप्यनिवार्या । यद्यत्र मूलत एव, संस्कृत - संस्कारा न स्युः, तर्हि विश्वविद्यालये, महाविद्यालये छात्राणामभावो भविष्यति । अकादम्या ततः किं करणीयम् ?
Jain Education International
६४
For Private & Personal Use Only
सरस्वतीनगर, अहमदाबाद- ३८००१५
www.jainelibrary.org