________________
मम मतेन तु स एव स्ववशोऽस्ति यः स्वेच्छया निद्रां कर्तुं शक्तः स्यात् । महान् सेनापतिर्नेपोलियनस्येयं क्षमताऽऽसीद् यत् स यदेच्छेत् तदा - युद्धे प्रवर्त्तमानेऽपि निद्रातुं समर्थ आसीत् । ईदृशीं क्षमतां यदि वयमपि साधयेम तदा महान्ति कार्याण्यपि लीलया कुर्याम ।
निद्रामनुभवन्ति सर्वेऽपि किन्तु सा कथमायाति कथं चाऽस्मान् स्ववशे गृह्णाति - इति तु न केऽपि जानन्ति । योगशास्त्रानुसारं तु सैका वृत्तिरस्ति यस्याऽऽधारोऽभावात्मिकाऽनुभूतिरस्ति, यदुक्तम् अभावप्रत्ययावलम्बनावृत्तिर्निद्रा ||
प्रायशो हि जना व्यग्रा एव भवन्ति, न कुत्रचिदपि समाधानं लभन्ते । यदि निद्रा नाऽभविष्यत् तदा तु ते सर्वदा व्यग्रा एवाऽस्वस्थाश्चैवाऽभविष्यन् न च कुत्राऽपि शान्तिं लभेरत् । किन्तु निद्राऽऽगत्याऽशान्तेभ्यो व्याकुलेभ्यश्च जनेभ्यः समाधिं प्रदत्ते । तत्राऽपि गाढा निःस्वप्ना च निद्राऽपूर्वामेव शान्ति प्रसारयति चित्ते । प्रश्नस्त्वयमेवाऽस्ति यत् तादृशी निद्रा कथं लभ्येत ? मया दीर्घकालिकेनाऽनुभवेनाऽत्राऽर्थे प्रक्रियेयं चिन्तिताऽस्ति
—
(१) आदिनं परिश्रमं कुर्वतो जनस्य शरीरं श्रान्तं भवति । तदनु शयनानन्तरमेव गाढा निद्रा समागच्छेत् । (२) मम चिन्तितं सर्वमपि कार्यं परिपूर्णं जातमिति तृप्तिः परितोषश्च शान्तनिद्राया आवाहकौ स्याताम्। (३) शयनकाले गृहीता दीर्घश्वासोच्छ्वासा विचारचक्रं शान्तं कुर्वन्ति, काम-क्रोधादीन् विकारांश्च शमयन्ति । ततश्च निद्रा स्वयमेव शान्ता गाढा च भवति ।
(४) भगवन्नामस्मरणे रतं चित्तमपि सारल्येन निद्राधीनं भवति ।
(५) भोजनानन्तरं कञ्चित् कालमतिवाह्यैव शयनीयं, यत उदरे आहारपरिपाकस्य प्रक्रियायां जायमानायां निर्विघ्ना निद्रा नैव भवति ।
गाढनिद्रायाः किमित्येतावन्महत्त्वमिति प्रश्नस्येदमुत्तरं - गाढनिद्रायां सर्वमपि शान्तं भवति, कर्णौ किमपि न शृणुतः, अक्षिणी नैव पश्यतः, इन्द्रियाणि शाम्यन्ति, मनो विलीनमिव भवति, एवं शनैः शनैः सर्वमपि शान्तं भवति, केवलं स्वयं साक्षिरूपेण तिष्ठामो वयम् । एष एव नाम समाधिः | अभ्यासे च जाते यन्निद्रायामनुभूयते तज्जागृतावप्यनुभूयते ।
साधकस्य कृते सर्वश्रेष्ठं साधनं सर्वोत्तमं च कर्म समाधिरेव स च समाधिर्गाढया पूर्णया निःस्वप्नया च निद्रयाऽपि सिध्यति । यतः समाधिर्नाम मनो-बुद्ध्योः परमात्मनि लयः, आत्मिकशक्तेश्च प्रादुर्भावः । यद्यस्माकं यथोक्ता निद्रा स्वसात् स्यात् तदा वयमपि परमात्मनो नैकट्यं प्राप्य स्वात्मशक्तेः पूर्णं विकासं कर्तुं समर्था भवेम ।
एवं च प्रमादरूपायाः कर्मोदयस्वरूपायाश्च निद्रायाः सकाशादपि वयं श्रेष्ठमात्मिकलाभं प्राप्तुं शक्ता यदि जागृतिमभ्यासं चाऽनुवर्तेमहि ।
Jain Education International
O
३१
For Private & Personal Use Only
www.jainelibrary.org