SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ (६) शिशिरः शिशिर: सरति शीततरः शीतलहर्यः प्रसरन्त्यभितः हिमकणनिचिताः अवनी-सरितः श्यामीभूता वन्यो हरितः, स्त्यानीभूतसरः..... प्रवहति वेगिलशीतसमीर: भ्रमितमनुजवद् निभूतमधीर: कम्पितनिर्बलजन्तुशरीरः, स्वच्छन्देन चर..... पतति पतत्रिणमिव तरुपर्णः कलुषितकोमलकायापर्णः मर्मररवपूरितजनकर्णः, प्रबलस्नेहहर:..... विरलीभूतसघनतरुकुञ्जः मूकीभूतमधुकरमधुगुञ्जः वायुप्रेरितकचवरपुञ्जः, बहुमालिन्यकर...... मञ्जरीपिञ्जरिताम्रवनीकः कोकिलकलकूजनकमनीकः कलरवमुखरचलज्जलनीकः, मोहितजननिकर:..... शालिवने कर्षकजनगीतं गोधूमस्य क्षेत्रं पीतं खलभूमौ धान्यं चाऽऽनीतं, कृषिकस्तोषधरः..... शिशिर: सरति शीततर:....... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy