SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ (२) ग्रीष्मः ग्रीष्मे भीष्मतपप्रसर: सिकतानिचयो ज्वलदङ्गारः शैलसमूहो गतशृङ्गारः शोषितसलिलो जलभृङ्गारः, प्रखरोऽतुहिनकर:..... अनिलोऽनलमिव वपुषि विभाति स्विन्नतनुर्जलधरतां याति शुचिता तनु-वसनानि जहाति, लोको मलिनतर:..... ऊर्ध्वमधो वायोः परिवर्त्तः धूलिसमूहस्तेन ननर्त सम इव जात: शैलो गर्त्तः, अन्धो दिक्विसरः...... उष्णो दिवसस्तथैव दोषा तप्तः पुरुषस्तप्ता योषा कूपाः पुष्करिणी गतशोषा, नद्यां धूलिभर............ जलयवस्य जले विचरन्ते तालवृन्तकैः धर्म हरन्ते कुञ्ज-बनीषु भूशं विहरन्ते, स्थिरो न जननिकर:..... शीतलपेयास्वादसमी सुरभितजलशीकरसन्ती मधुररसालास्वादविसी, ग्रीष्मः सौख्यकर:........ ग्रीष्मे भीष्मस्तपप्रसर..... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy