SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ऋतुगीतानि मुनिधुरन्धरविजयः (१) वसन्तः विहरति मलयपवनलहरी कुसुमितकुञ्जनिकुञ्जनिवासी, कुसुमधनुःप्रहरी........... कोकिलकुलकलकूजितकलिते मञ्जुलगुञ्जारवसंवलिते मञ्जरिपिञ्जरिताम्रसुललिते, विरचितचारुचरी....... मधुनिःष्यन्दरचितमधुपर्कः उन्मदसुरभिहताखिलतः विकसितसुमसौरभसम्पर्कैः, सुरभितशैलदरी.......... नीलनवलतरुदलधूतवसना भ्रमराकुलसुमराजीरसना धवलकुन्दकुसुमस्फुटदशना, किं वसन्तशबरी ?...... कः स्वामी को वा न्विह भृत्यः ? मधुरसपानविस्मृतनिजकृत्यः विलसति नगरजनः कृतनृत्यः, उन्मदचित्तकरी....... विहरति मलयपवनलहरी.... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy