SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ (३) वर्षा प्रावृषि वर्षति वारिधरः श्यामघटा घनघोरा गर्जति दशदिशि विद्युद्वलयः स्फूर्जति, रविरपि निहतकर:..... नृत्यति बर्हिगणस्तनुलोलं पिबति चातको जलकल्लोलं, पूर्णजलं च सर:..... टप-टप् पतति जललवनिकर: सम्-सम् झिल्लीरवोऽतिमुखरः, सान्द्रस्तिमिरभरः..... नभसि समुड्डयतेऽत्र बलाका आश्रयमीक्षन्तेऽथ वराकाः, वायुः शीततरः..... प्रियपथमीक्षन्ते विरहिण्यः विगलदश्रुसलिलाक्षिगृहिण्यः, दारुणदुःखकर:..... कृषीवलाः समुपात्ता तुष्टिं लब्ध्वा सजलघनाघनवृष्टि, दुर्भिक्षेतिहर:..... कुरुते काञ्चनवृष्टि जलदः जगति जन्तुगणजीवनफलदः, तर्पितसकलधर:..... प्रावृषि वर्षति वारिधरः १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy