SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ शिवपार्वतीचरितम् डॉ. आचार्यरामकिशोरमिश्रः ईश: शिवः सतीशोऽस्ति पार्वतीशो वृषध्वजः । भरमलिप्तो भूतनाथः पातु युष्मान् हि शङ्करः ॥१॥ सती दुहिता दक्षस्य शिवस्य प्रेमिकाऽभवत् । तयोः प्रेमविवाहोऽभूद् येन रुष्टः प्रजापतिः ॥२॥ कैलासाद्रिस्तयोर्वासः पर्वतेषु हिमालये । शिवोऽवसत्समाधिस्थ: सत्या व्यवस्था वै कूता ॥३॥ रूपं संधार्य सीताया रामपार्वं ययौ सती । सती पप्रच्छ श्रीरामः शिवः क्व ? स्पष्टमेव तु ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy